सुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुर, श भैश्ययोः । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-अक०-सेट् ।) दन्त्यादिः । श, सुरति सोरिता सुषोर सुसोर । भा, दीप्तिः । ऐश्यं ऐश्वर्य्यम् । इति दुर्गादासः ॥

सुरः, पुं, (सुष्ठु राति ददात्यभीष्टमिति । रा + कः । यद्वा, सुरति शोभते इति । सुर + इगुपधेति कः । यद्वा, सुनोतीति । षुञ् अभिषवे + “सुसूधाञ् गृधिभ्यः क्रन् ।” उणा० २ । २४ । क्रन् ।) देवः । इत्यमरः । १ । १ । ७ ॥ (यथा, रघुः । ३ । ५६ । “चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव ॥” सूर्य्यः । पण्डितः । इति केचित् ॥ (स्वरः । यथा, महाभारते । १३ । ८५ । ९१ । “लक्षणानि सुरास्तोमा निरुक्तं सुरपङ्क्तयः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुर पुं।

देवः

समानार्थक:अमर,निर्जरस्,देव,त्रिदश,विबुध,सुर,सुपर्वन्,सुमनस्,त्रिदिवेश,दिवौकस्,आदितेय,दिविषद्,लेख,अदितिनन्दन,आदित्य,ऋभव,अस्वप्न,अमर्त्य,अमृतान्धस्,बर्हिर्मुख,क्रतुभुज्,गीर्वाण,दानवारि,वृन्दारक,दैवत,देवता,दिव्योपपादुक,विवस्वत्,अनिमिष

1।1।7।1।6

अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः। सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः॥

सम्बन्धि1 : स्वर्गः

सम्बन्धि2 : देवरथः,देवर्षिः,देवसभा,अमृतम्,देवगङ्गा,देववृक्षः,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः

 : ब्रह्मा, विष्णुः, कामदेवः, शिवः, गणेशः, कार्तिकेयः, इन्द्रः, अश्विनीकुमारौ, अग्निः, यमः, वरुणः, वायुः, कुबेरः, पूर्वदिशायाः_स्वामी, आग्नेयदिशायाः_स्वामी, दक्षिणदिशायाः_स्वामी, नैरृत्यदिशायाः_स्वामी, पश्चिमदिशायाः_स्वामी, वायव्यदिशायाः_स्वामी, उत्तरदिशायाः_स्वामी, ईशानदिशायाः_स्वामी, इष्टार्थोद्यमः, वायुदेवः, मनोनिग्रहः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुर¦ पु॰ सुष्ठु राति ददात्यभीष्टं सु + रा--क।

१ देवे अमरः।

२ सूर्य्ये

३ पण्डिते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुर¦ m. (-रः)
1. A god, a deity.
2. The sun.
3. A sage, a learned man.
4. The number “thirty-three”. f. (-रा or री)
1. Spirituous liquor in general personified: also as a nymph, produced at the churning of the ocean.
2. A drinking vessel.
3. A snake.
4. Water. E. षु to possess power, Una4di aff. रक्; or षुर् to be radiant, क affix; or सुरा wine, (whose, that falling to the share of the gods;) or सु excellent, राज् to shine, aff. ड, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरः [surḥ], [सुष्ठु राति ददात्यभीष्टं सु-रा-क्त]

A god, deity; सुराप्रतिग्रहाद् देवाः सुरा इत्यभिविश्रुताः Rām.; सुधया तर्पयते सुरान् पितॄंश्च V.3.7; R.5.16.

The number 'thirty-three'.

The sun.

A sage, learned man.

An idol.-Comp. -अङ्गना a celestial woman or damsel, an apsaras; प्रतिघाय समाधिभेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम् R.8.79.-अद्रिः the mountain Meru. -अधिपः an epithet of Indra. -अध्यक्षः N. of Śiva.

अरिः an enemy of gods, a demon; गतं भयं भीरु सुरारिसंभवम् V.1.6.

the chirp of a cricket. ˚हन् m. N. of Śiva. ˚हन्तृ N. of Viṣṇu.-अर्चनम् the worship of gods. -अर्चावेश्मन् n. a household temple, a chamber containing the idols of deities; ब्रह्मचारिपरिचारि सुरार्चावेश्म राजऋषिरेष विवेश N.21.21.

अर्हम् gold.

saffron.

yellow sandal. -आचार्यः an epithet of Bṛihaspati. -आपगा 'the heavenly river', an epithet of the Ganges.

आलयः the mountain Meru.

heaven, paradise.

a temple; पूर्तं सुरालयारामकूपाजीव्यादि- लक्षणम् Bhāg.7.15.49. -आश्रयः Meru. -आस्पदम् a temple. -इज्यः N. of Bṛihaspati. -इज्या the sacred basil.

इन्द्रः, ईशः, ईश्वरः N. of Indra.

N. of Viṣṇu. (उपेन्द्रः); स्वर्लोकमागच्छ गतज्वरश्चिरं सुरेन्द्र गुप्तं गतदोषकल्मषम् Rām.1.15.34. ˚गोपः a cochineal. ˚जित् m. N. of Garuḍa.-इभः a celestial elephant. -इष्टः the Sāla tree. -ईशः,

ईश्वरः N. of Indra.

of Śiva.

(री) the celestial Ganges.

Durgā.

उत्तमः the sun.

Indra.-उत्तरः sandal-wood. -उपम a. god-like, divine. -ऋषिः (सुरर्षिः) a divine sage. -कारुः an epithet of Viśvakarman. -कार्मुकम् rain bow.

गणः N. of Śiva.

a host of gods. -गण्डः a kind of boil, disease. -गिरिः mount Meru.

गुरुः an epithet of Bṛihaspati; धर्मः शास्त्रं सुरगुरुमतिः शौचमाचारचिन्ता सस्यैः पूर्णे जठरपिठरे प्राणिनां संभवन्ति Pt.5.97.

the planet Jupiter.

N. of Vi- ṣṇu; ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ Mb.1.1.32. -ग्रामणीm. N. of Indra. -जनः the race of gods. -ज्येष्ठः an epithet of Brahman. -तरङ्गिणी the Ganges. -तरुः a tree of paradise. -तोषकः the jewel called Kaustubha; q. v. -दारु n. the Devadāru tree. -दीर्घिका an epithet of the Ganges. -दुन्दुभी the sacred basil.

द्विपः an elephant of the gods.

N. of Airāvata; सुरद्विपास्फालन- कर्कशाङ्गुलौ R.3.55. -द्विष् m.

a demon; प्रणिपत्य सुरा- स्तस्मै शमयित्रे सुरद्विषाम् R.1.15.

Rāhu उपस्थिता शोणित- पारणा मे सूरद्विषश्चान्द्रमसीं सुधेव R.2.39. -धनुस् n.

rainbow; सुरधनुरिदं दूराकृष्टं न नाम शरासनम् V.4.1.

kind of nail mark; स्वापराधमलुपत् पयोधरे मत्करः सुरधनुष्करस्तव N.18.134. -धुनी the Ganges. -धूपः turpentine, resin.-नदी, -निम्नगा an epithet of the Ganges. -पतिः an epithet of Indra. -पथम् the sky, heaven. -पर्वतः the mountain Meru; q. v. -पादपः a tree of paradise; such as the कल्पतरु. -प्रतिष्ठा the setting up of an idol.

प्रियः N. of Indra.

of Bṛihaspati. -भूयम् identification with a deity, deification, apotheosis. -भूरुहः the Devadāru tree. -भूषणम् a necklace of pearls consisting of 18 strings and 4 Hastas long; Bṛ. S. -मन्दिरम् a temple; उत्तुङ्गसौधसुरमन्दिरगोपुराट्ट ... Māl.9.1. -मृत्तिका alum-slate. -युवतिः f. a celestial damsel. -राज्यम् dominion over the gods. -लासिका a flute, pipe. -लोकः heaven. ˚सुन्दरी

a celestial woman.

N. of Durgā.-वर्त्मन् n. the sky. -वल्लभा white Dūrvā grass. -वल्ली the sacred basil. -विद्विष्, -वैरिन्, -शत्रुः m. an evil spirit, a demon. -विलासिनी an apsaras. -वीथिः N. of the way of the नक्षत्रs; नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम् Mb. 3.43.12. -शाखिन् m the Kalpataru q. v. -श्वेता a small (white) house-lizard. -सद्मन् n. heaven, paradise.-सालः a wish-fulfilling tree, a kalpavrikṣa; ददतो$भिमतं समस्फुरन् सुरसाला भुवमागता इव Śāhendra.2.57. -सरित्, सिन्धुः f. the Ganges; सुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम् R.2. 75.

सुन्दरी, स्त्री a celestial woman; ऊरूद्भवा नरसखस्य मुनेः सुरस्त्री V.1.3.

N. of Durgā. -स्थानम् a temple.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुर m. (prob. fr. असुरas if fr. अ-सुरand as सितfr. अ-सित; thought by some to be connected with 2. स्वर्)a god , divinity , deity( सुराणां हन्तृm. " slayer of the gods " , N. of a partic. form of fire , son of तपस्) MaitrUp. MBh. etc.

सुर m. the image of a god , an idol Vishn2.

सुर m. a symbolical N. for the number " thirty-three " (from the 33 gods ; See. देव) Gan2it.

सुर m. a sage , learned man L.

सुर m. the sun L.

सुर m. (said to be)= क्षुरMBh.

सुर m. w.r. for स्वरib.

सुर n. See. सुरा.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--otherwise Kubera. भा. X. १०. 7.

"https://sa.wiktionary.org/w/index.php?title=सुर&oldid=505696" इत्यस्माद् प्रतिप्राप्तम्