सुरक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरक See. p. 1236 , col. 1.

सुरक mfn. = सुरा-प्रकार, सुरा-वर्ण(applied to a snake) g. स्थूला-दि.

"https://sa.wiktionary.org/w/index.php?title=सुरक&oldid=238021" इत्यस्माद् प्रतिप्राप्तम्