सुरक्षित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरक्षित¦ mfn. (-तः-ता-तं) Well-preserved or protected. E. सु well, रक्षित preserved.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरक्षित/ सु--रक्षित mfn. well protected , carefully guarded Pa1rGr2. MBh. etc.

सुरक्षित/ सु--रक्षित m. N. of a man Katha1s.

"https://sa.wiktionary.org/w/index.php?title=सुरक्षित&oldid=238072" इत्यस्माद् प्रतिप्राप्तम्