सुरगण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरगण¦ m. (-णः) A class or company of divinities. E. सुर, गण a number.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरगण/ सुर--गण m. sg. or pl. a host of -ggods R. VarBr2S. Pan5car.

सुरगण/ सुर--गण m. a class or company of divinities(See. गणदेवता) W.

सुरगण/ सुर--गण m. N. of शिवMBh.

सुरगण/ सुर--गण m. of a village Va1s. , Introd.

"https://sa.wiktionary.org/w/index.php?title=सुरगण&oldid=238086" इत्यस्माद् प्रतिप्राप्तम्