सामग्री पर जाएँ

सुरङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरङ्गम्, क्ली, (सुष्ठु रङ्गो यस्मात् ।) हिङ्गुलम् । पत्तङ्गम् । इति राजनिर्घण्टः ॥

सुरङ्गः, पुं, (सुष्ठु रङ्गो यस्मात् ।) नागरङ्गः । इति राजनिर्घण्टः ॥ गर्त्तविशेषः । इति सुरङ्गयुक्- शब्ददर्शनात् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरङ्ग¦ न॰ सुष्ठु रङ्गो यस्मात्

५ ब॰।

१ हिङ्गुले

२ पत्तङ्गे(वर्णकमाटि) प्रा॰ स॰।

३ नागरङ्गे

४ नर्त्तभेदे (हिं ध) च पु॰राजनि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरङ्ग¦ m. (-ङ्गः)
1. The orange.
2. Bright or good colour or dye.
3. A hole cut in a wall. n. (-ङ्गं)
1. Red sanders.
2. Vermilion. f. (-ङ्गा)
1. A hole cut in a wall to break into a house, &c.; see सुरुङ्गा।
2. A subterranean passage.
3. A fragrant grass, (Cyperus.)
4. Crystal. E. सु well, and रङ्ग colour; or सृ-अङ्गच् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरङ्गः [suraṅgḥ] ङ्गा [ṅgā], ङ्गा 1 A hole cut in a wall for the purpose of breaking into a house.

A subterranean passage, a mine dug underneath a building; अनेक- सुरङ्गासंचारम् Kau. A.1.2; ऐकागारिकेण तावतीं सुरङ्गां कार- यित्वा Dk.; सुरङ्गया वहिरपगतेषु युष्मासु Mu.2; वक्रानुवक्रसोपान- सुरङ्गादीर्घनिगर्मम् (बिलं व्यधात्) Bm.1.747 (written also सुरुङ्गा). -Comp. -धातुः red chalk; L. D. B. -युज् m. a burglar, a house-breaker; L. D. B.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरङ्ग/ सु--रङ्ग m. (for सुर्See. s.v. )a good colour or dye W. " bright-coloured " , the orange tree Subh.

सुरङ्ग/ सु--रङ्ग m. a kind of fragrant grass W.

सुरङ्ग/ सु--रङ्ग m. crystal ib.

सुरङ्ग/ सु--रङ्ग n. red sanders W.

सुरङ्ग/ सु--रङ्ग n. vermilion L.

"https://sa.wiktionary.org/w/index.php?title=सुरङ्ग&oldid=238121" इत्यस्माद् प्रतिप्राप्तम्