सुरत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरतम्, क्ली, (सुष्ठु रतं रमणं यत्र ।) निधुवनम् । इति मेदिनी ॥ (यथा, कुमारे । १ । १० । “भवन्ति यत्रौषधयो रजन्या- मतैलपूराः सुरतप्रदीपाः ॥”) सुरते वर्णनीयानि । यथा, -- सुरते सात्त्विका भावाः शीत्काराः कुट्म- लाक्षता । काञ्चीकङ्कणसञ्जीररवाधरनखक्षतिः ॥” इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥ दयालौ, त्रि । इत्यमरटीका सारसुन्दरी । ३ । १ । १५ ॥ अत्रार्थे सूरतः इति पाठः साधुः ॥ क्रीडायुक्तः । इति उणादिवृत्तौ उज्जलदत्तः । ५ । १४ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरत¦ न॰ सु + रम--भावे क्त।

१ स्त्रीपुंसयोः सङ्गमरूपे रमस-भेदे मेदि॰। सु--रम--कर्त्तरि क्त।

२ अत्यन्तरते त्रि॰

३ दृ-यालौ सारसुन्दरी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरत¦ mfn. (-तः-ता-तं)
1. Compassionate, tender.
2. Playful.
3. Much enjoyed. n. (-तं)
1. Copulation, coition.
2. Great enjoyment. f. (-ता) Godhead, divinity. E. सु well, रम् to sport or play, aff. क्त; or सुर a deity, and तल् aff. of state or condition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरत/ सु--रत mfn. sporting , playful Un2. v , 14 Sch.

सुरत/ सु--रत mfn. compassionate , tender L.

सुरत/ सु--रत m. N. of a mendicant Buddh.

सुरत/ सु--रत m. N. of an अप्सरस्MBh.

सुरत/ सु--रत n. great joy or delight ib.

सुरत/ सु--रत n. ( ifc. f( आ). )amorous or sexual pleasure or intercourse , coition Ka1v. Katha1s. etc.

सुरत/ सु-रत etc. See. p. 1232 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=सुरत&oldid=238189" इत्यस्माद् प्रतिप्राप्तम्