सुरता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरता, स्त्री, (सुराणां भावः समूहो वा । सुर + तल् ।) देवत्वम् । इति मेदिनी ॥ (यथा, महाभारते । ५ । ९८ । १४ । “भवनं पश्य वारुण्यं यदेतत् सर्व्वकाञ्चनम् । यत् प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे ॥”) सुरसमूहः । इति व्याकरणम् ॥ (सुष्ठु रता । अप्सरोविशेषः । यथा, महाभारते । १ । ६५ । ५१ । “केशिनी च सुवाहुश्च सुरता सुरजा तथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरता¦ स्त्री सुराणां समूहः भावो वा तल्।

१ देवसमूहे

२ देवत्वेच मेदि॰। सु + रम--क्त।

३ अत्थन्तरतायां स्त्रियां स्त्री।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरता/ सु--रता f. a wife Hariv. ( Sch. )

सुरता/ सुर--ता f. godhead MBh.

सुरता/ सुर--ता f. the rice of gods Cat.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SURATĀ : A celestial damsel, daughter of Kaśyapapra- jāpati by his wife Pradhā. (Ādi Parva, Chapter 65, Verse 50). She gave a dance performance at the birthday celebrations of Arjuna. (Ādi Parva, Chapter 122, Verse 63).


_______________________________
*6th word in right half of page 768 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुरता&oldid=440459" इत्यस्माद् प्रतिप्राप्तम्