सुरर्षि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरर्षिः, पुं, (सुरश्चासौ ऋषिश्चेति ।) देवर्षिः । इत्यमरः । १ । १ । ५१ ॥ स तु नारदतुम्बु रु- कोलाहलादिः । यथा । ब्रह्मर्षिदेवर्षिराजर्षि- महर्षिपरमर्षिकाण्डर्षिश्रुतिभेदात् सप्तप्रकार- ऋषयस्तत्र नारदाद्याः सुरर्षय उक्ता इति भरतः ॥ (यथा, भागवते । ४ । २४ । ६३ । “महानहं खं मरुदग्निवार्धराः सुरर्षयो भूतगणा इदं यतः ॥” तथाच महारते । १ । १ । २२७ । “इति राज्ञां चतुर्व्विंशन्नारदेन सुरर्षिणा । पुत्त्रशोकाभितप्ताय पुरा शैव्याय कीर्त्तितम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरर्षि¦ पु॰ सुरप्रियः ऋषिः। नारदादिषु ऋषिषु अमरः। ऋषिशब्दे

१४

५२ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरर्षि¦ m. (-र्षिः) A Rishi, or sage of divine order, as NA4RADA, &c. E. सुर a deity, and ऋषि a saint.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरर्षि/ सुर--र्षि m. ( र+ ऋषि)a divine ऋषि, a -R2 ऋषिdwelling among the -ggods MBh. R. BhP.

सुरर्षि/ सुर--र्षि m. pl. the gods and ऋषिs BhP.

"https://sa.wiktionary.org/w/index.php?title=सुरर्षि&oldid=238747" इत्यस्माद् प्रतिप्राप्तम्