सुरलोकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरलोकः, पुं, (सुराणां लोकः ।) स्वर्गः । इत्य- मरः । १ । १ । ६ ॥ (यथा, भागवते । ७ । १० । १३ । “कौर्त्तिं विशुद्धां सुरलोकगीतां विहाय मामेष्यति मुक्तबन्धः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सुरलोकः&oldid=177779" इत्यस्माद् प्रतिप्राप्तम्