सुरस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरसम्, क्ली, (शोभनो रसो यस्य ।) वोलम् । त्वचम् । गन्धतृणम् इति राजनिर्घण्टः ॥ तुलसी । इति मेदिनी ॥

सुरसः, पुं, (शोभनो रसो यस्य ।) सिन्धुवारः । इति शब्दरत्नावली ॥ (अस्य पर्य्यायो यथा, -- “इन्द्राणी चेन्द्रः सुरसो निगुण्डी श्वेतवारकः ॥” इति वैद्यकरत्नमालायाम् ॥) मोचरसः । इति राजनिर्घण्टः ॥ (पीतशालः । अस्य पर्य्यायो यथा, -- “सुरसो बीजकश्चैव पीतशालोऽभिधीयते ॥” इति गारुडे २०८ अध्यायः ॥ तुलसीविशेषः । अस्य गुणा यथा, -- “हिक्काकासविषश्वासपार्श्वशूलविनाशनः । पित्तकृत्कफवातघ्नः सुरसः पूतिगन्धनुत् ॥” इति चरके सूत्रस्थाने । २७ अध्यायः ॥ “कफानिलविषश्वासकासदौर्गन्ध्यनाशनः । पित्तकृत् पार्श्वशूलघ्नः सुरसः समुदाहृतः ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)

सुरसः, त्रि, (शोभनो रसो यस्य ।) स्वादुः । इति मेदिनी ॥ सुन्दररसयुक्तश्च । (यथा, बृहत्- संहितायाम् । ५४ । १०३ । “तस्यां प्रभूतं सुरसञ्च तोयं कृष्णाथवा यत्र च रक्तमृत् वा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरस¦ न॰ सुस्वेन रस्यते सु + रम--पञर्थे कर्मणि क।

१ बोते

२ त्वरो

३ गन्धतृणे

४ गिन्धुरारे पु॰ शब्दर॰।

५ मोसरष[Page5318-a+ 38] राजनि॰। प्रा॰ स॰।

६ स्वादौ रसे।

६ ब॰।

७ सुखादु-रसयुक्ते त्रि॰।

८ तुलस्यां पुं स्त्री॰।

९ रास्नायां

१० नाग-मातरि स्त्री मेदि॰।

११ मिश्रेयायां शब्द च॰

१२ ब्राह्यांरत्नमा॰

१३ महाशतावर्य्यां च स्त्री राजनि॰। नाग-माता च कश्यपपत्नीभेदः।
“अदितिर्दितिर्दनुश्चैव अरिष्टासुरसा खसा” तत्पत्नीकथने हरिवं॰

३ अ॰।
“सुर-सायाः सहस्नन्तु सर्पाणाममितौजसाम्। अनेक-सिरसां तस्यां खेचराणां महात्मनाम्”। तत्राध्याये तस्यानागमातृत्वमुक्तम्।
“सुरसाऽजनयन्नागान् कद्रुः पुत्रांश्चपन्नगान्” भा॰ आ॰

६६ अ॰। तेनानेकशिरः नागप्र-सूत्वं सुरसायाः कद्र्वास्तु सर्पमातृत्वमिति भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरस¦ mfn. (-सः-सा-सं)
1. Sweet.
2. Well-flavoured, sapid, juicy.
3. Elegant, (as a composition.) m. (-सः) A plant, (Vitex trifolia.) nf. (-सं-सा) Holy-basil. f. (-सा)
1. The mother of the Na4gas.
2. A plant, commonly Ra4sna4, a kind of Ophiorrhiza, (Ophiorrhiza mangos.)
3. A sort of fennel, (Anethum sowa.)
4. The moon-plant, (Asclepias acida.)
5. A name of DURGA
4.
6. A species of the Atidhriti-metre. n. (-सं)
1. Gum-myrrh.
2. Cassia bark.
3. Fragrant grass. E. सु excellent, रस juice or flavour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरस/ सु--रस mf( आ)n. rich in water Bha1m.

सुरस/ सु--रस mf( आ)n. well-flavoured , juicy , sapid , savoury R. VarBr2S. Va1s.

सुरस/ सु--रस mf( आ)n. sweet , lovely , charming Katha1s. Bha1m.

सुरस/ सु--रस mf( आ)n. elegant (as composition) W.

सुरस/ सु--रस m. Vitex Negundo L.

सुरस/ सु--रस m. Andropogon Schonanthus L.

सुरस/ सु--रस m. the resin of Gossampinus Rumphii L.

सुरस/ सु--रस m. N. of a serpent-demon MBh.

सुरस/ सु--रस m. of a mountain Ma1rkP.

सुरस/ सु--रस mfn. holy basil Hcar. L.

सुरस/ सु--रस m. a kind of metre Col.

सुरस/ सु--रस m. (in music) a partic. रागिणीSam2gi1t.

सुरस/ सु--रस m. N. of दुर्गाL.

सुरस/ सु--रस m. of a daughter of दक्ष(wife of कश्यपand mother of the नागs) MBh. R. etc.

सुरस/ सु--रस m. of an अप्सरस्MBh. Hariv.

सुरस/ सु--रस m. of a daughter of रौद्राश्वHariv.

सुरस/ सु--रस m. of a river Pur.

सुरस/ सु--रस n. (only L. )resin

सुरस/ सु--रस n. fragrant grass

सुरस/ सु--रस n. gum-myrrh

सुरस/ सु--रस n. Cassia bark

सुरस/ सु-रस etc. See. p. 1232 , col. 2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--Mt. in India. Br. II. १६. २१; वा. ४५. ९०.
(II)--a son of शुकि and गरुड. Br. III. 7. ४५०.
(III)--a son of Raucya Manu. Br. IV. 1. १०४; वा. १००. १०९.
(IV)--a Mt. west of the शितोद. वा. ३६. २७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Surasa^1  : m.: A mythical serpent.

Born in the kula of Takṣaka, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 8, 9.


_______________________________
*2nd word in left half of page p76_mci (+offset) in original book.

Surasa^2  : m.: A mythical serpent living in Bhogavatī Purī 5. 101. 16, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*3rd word in left half of page p76_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Surasa^1  : m.: A mythical serpent.

Born in the kula of Takṣaka, listed by Sūta among those offered in the snake sacrifice of Janamejaya 1. 52. 8, 9.


_______________________________
*2nd word in left half of page p76_mci (+offset) in original book.

Surasa^2  : m.: A mythical serpent living in Bhogavatī Purī 5. 101. 16, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*3rd word in left half of page p76_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुरस&oldid=446938" इत्यस्माद् प्रतिप्राप्तम्