सुरसा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरसा, स्त्री, (शोभनो रसो यस्याः ।) तुलसी । यथा । सुरसा स्त्री तु पर्णासे । इति शब्दरत्ना- वली ॥ पर्णासे तु नपुंसकम् । इति मुद्राङ्कित- मेदिनी ॥ पर्णासे पुंनपुंसकम् । इति हस्ताक्षर- मेदिनी ॥ सुरसस्तु त्रिषु स्वादौ पर्णासे न नपुं- सकम् । इति च कस्याञ्चिन्मेदिन्यां पाठः ॥ * ॥ रास्ना । इत्यमरः । २ । ४ । ११४ ॥ मिश्रेया । इति शब्दचन्द्रिका ॥ ब्राह्मी । इति रत्नमाला ॥ महाशतावरी । इति राजनिर्घण्टः ॥ दुर्गा । इति केचित् ॥ नागमाता । इति मेदिनी ॥ यथा, -- “ततो देवाः सगन्धर्व्वाः सिद्धाश्च परमर्षयः । अब्रुवन् सूर्य्यसङ्काशां सुरसां नागमातरम् ॥ अयं वातात्मजः श्रीमान् प्लवते सागरोपरि । हनूमान्नाम तस्य त्वं मुहूर्त्तं विघ्नमाचर ॥ राक्षसं रूपमास्थाय सुघोरं पर्व्वतोपमम् । दृष्ट्वा करालं पिङ्गाक्षं वक्त्रं कृत्वा नभस्पृशम् ॥ वलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् । त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ॥” इति वाल्मोकीये रामायणे सुन्दराकाण्डे १ सर्गः ॥ नदीभेदः । इति श्रीभागवते ५ स्कन्धे १९ अध्यायः ॥ (अप्सरोविशेषः । यथा, महा- भारते । १ । १२३ । ६० । “पुण्डरीका सगन्धा च सुरसा च प्रमाथिनी ॥” राक्षसीविशेषः । तद्विषयको मन्त्रो यथा, -- “हिमवदुत्तरे कूले सुरसा नाम राक्षसी । तस्या नूपुरशब्देन विशल्या गुर्व्विणी भवेत् ॥” इति हारीते चिकित्सितस्फाने ५१ अध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरसा स्त्री।

रास्ना

समानार्थक:नाकुली,सुरसा,रास्ना,सुगन्धा,गन्धनाकुली,नकुलेष्टा,भुजङ्गाक्षी,छत्राकी,सुवहा

2।4।114।2।2

वार्ताकी हिङ्गुली सिंही भण्टाकी दुष्प्रधर्षिणी। नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरसा/ सु--रसा f. N. of various plants (Anethum Panmori ; Vitex Negundo ; a kind of jasmine ; = रास्नाetc. ) L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--R. in भारत vars2a, from the ऋक्ष hill; (from the Vindhyas-वि। प्।). भा. V. १९. १८; Br. II. १६. २९; Vi. II. 3. ११.
(II)--a daughter of दक्ष and one of the १३ wives of कश्यप; फलकम्:F1:  भा. VI. 6. २५, २८; M. 6. 1, ३७-8, ४२; वा. ६६. ५४; Vi. I. १५. १२४; २१. १९.फलकम्:/F mother of यातुधानस् and १००० snakes, of which २६ are chiefs; all these had sons and grandsons most of which were killed in the sacrifice of Jana- mejaya; फलकम्:F1:  भा. VI. 6. २५, २८; M. 6. 1, ३७-8, ४२; वा. ६६. ५४; Vi. I. १५. १२४; २१. १९.फलकम्:/F in the chariot of त्रिपुरारि. फलकम्:F2:  M. १३३. २७; १४६. १८.फलकम्:/F [page३-661+ २५]
(III)--an Apsaras. Br. III. 7. 8; वा. ६९. 7.
(IV)--a daughter of क्रोधवश (क्रोधा- वि। प्।) and wife of Pulaha; mother of सर्पस्। Br. III. 7. १७३, ४४३; वा. ६९. २०५.
(V)--a daughter of सारण. Br. III. ७१. १६८; वा. ९६. १६६.
(VI)--a daughter of अनायुषा, gave birth to व्याधिस्। M. १७१. ५९.
(VII)--a mind-born mother. M. १७९. १९.
(VIII)--a R. of the Bhadra. वा. ४३. २५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Surasā  : f.: A mythical female being (nārī 1. 60. 58).

One of the nine daughters (ātmasaṁbhavāḥ) of Krodhavaśā (? or of Tāmrā ? 1. 60. 54; in that case krodhavaśā ‘irascible’); daughter of Kadrū 1. 60. 66; described as ‘adorned with all (good) marks’ (sarvalakṣaṇasaṁpannā) and ‘celebrated’ (yaśasvinī) 1. 60. 58, 59; she gave birth to nāgas (while Kadrū gave birth to pannagas) 1. 60. 66; her sons, the nāgas, born by Kaśyapa and living in Bhogavatī Purī shown by Nārada to Mātali 5. 101. 4, 1, 17.


_______________________________
*4th word in left half of page p76_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Surasā  : f.: A mythical female being (nārī 1. 60. 58).

One of the nine daughters (ātmasaṁbhavāḥ) of Krodhavaśā (? or of Tāmrā ? 1. 60. 54; in that case krodhavaśā ‘irascible’); daughter of Kadrū 1. 60. 66; described as ‘adorned with all (good) marks’ (sarvalakṣaṇasaṁpannā) and ‘celebrated’ (yaśasvinī) 1. 60. 58, 59; she gave birth to nāgas (while Kadrū gave birth to pannagas) 1. 60. 66; her sons, the nāgas, born by Kaśyapa and living in Bhogavatī Purī shown by Nārada to Mātali 5. 101. 4, 1, 17.


_______________________________
*4th word in left half of page p76_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुरसा&oldid=446939" इत्यस्माद् प्रतिप्राप्तम्