सुराङ्गना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुराङ्गना, स्त्री, (सुराणामङ्गना ।) देवपत्नी अप्सरसः ॥ इति केचित् । यथा, -- “सुरद्रुमूलमण्डपे विचित्ररत्ननिर्म्मिते लसद्वितानभूषिते सलील-विभ्रमालसम् । सुराङ्गनाभवल्लवीकरप्रपञ्च चामर- स्फुरत्स्मीर-वीजितं सदाच्युतं भजामि तम् ॥” इति छन्दोमञ्जर्य्याम् २ स्तवकः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुराङ्गना¦ f. (-ना) An Apsara4 or courtezan of heaven, a nymph, a sylph, a fairy. E. सुर, and अङ्गना a female.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुराङ्गना/ सुरा f. a celestial woman , अप्सरस्Nal. Ka1v. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=सुराङ्गना&oldid=238990" इत्यस्माद् प्रतिप्राप्तम्