सामग्री पर जाएँ

सुराधिप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुराधिप¦ m. (-पः) INDRA. E. सुर, and अधिप chief.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुराधिप/ सुरा m. " sovereign of the -ggods " , N. of इन्द्रMBh. R. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=सुराधिप&oldid=239052" इत्यस्माद् प्रतिप्राप्तम्