सुरारि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरारिः, पुं, (सुराणां अरिः ।) असुरः । इति शब्दरत्नावली ॥ (यथा, कुमारे । ३ । ९ । “प्रसीद विश्राम्यतु वीर वज्रं शरैर्म्मदीयैः कतमः सुरारिः । विभेतु मोघीकृतबाहुवीर्य्यः स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरारि¦ पु॰

६ त॰। असुरे शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरारि¦ m. (-रिः)
1. An Asura, an infernal being opposed to the gods.
2. A spirit, a goblin, a Pisa4cha or Yaksha.
3. The chirp of the cricket. E. सुर a deity, and अरि an enemy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरारि/ सुरा m. an enemy of the gods , an असुर(also a राक्षस) Ka1v. Katha1s. etc.

सुरारि/ सुरा m. N. of a demon causing diseases Hariv.

सुरारि/ सुरा m. of a king MBh.

सुरारि/ सुरा m. the chirp of a cricket W.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SURĀRI : A King in ancient India. He was invited by the Pāṇḍavas to participate in the great war. (Udyoga Parva, Chapter 4, Verse 15).


_______________________________
*7th word in right half of page 767 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुरारि&oldid=440493" इत्यस्माद् प्रतिप्राप्तम्