सुरालय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरालयः, पुं, (सुराणां आलयः ।) सुमेरुः । इत्य- मरः । १ । १ । ५२ ॥ स्वर्गः । यथा गारुडे । “गङ्गां येऽत्रावगाहन्ते विधिना च नराधिप । चतुर्युगसहस्रं ते न पतन्ति सुरालयात् ॥” इति तिथ्यादितत्त्वम् ॥ (देवमन्दिरम् । यथा, भागवते । ७ । १५ । ४९ । “पूर्त्तं सुरालयारामकूपाजीव्यादिलक्षणम् ॥” सुराया आलयः ।) सुरानिलयश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरालय पुं।

मेरुपर्वतः

समानार्थक:मेरु,सुमेरु,हेमाद्रि,रत्नसानु,सुरालय

1।1।49।2।5

मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका। मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरालय¦ पु॰

६ त॰।

१ सुमेरुपर्वते अमरः।

२ स्वर्गस्थाने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरालय¦ m. (-यः)
1. The sacred mountain Me4ru, the extremity of the world's axis, and residence of the gods.
2. Swarga or paradise.
3. A tavern. E. सुर a deity, or सुरा spirituous liquor, and आलय abode.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरालय/ सुरा m. (for 2. सुरा-ल्See. p. 1236 , col. 1) abode of the gods , heaven Hariv. Ka1v. Katha1s. etc.

सुरालय/ सुरा m. मेरुor सु-मेरुL.

सुरालय/ सुरा m. a god's abode , temple Ya1jn5. Car. VarBr2S. etc.

सुरालय/ सुरा m. wind (?) L.

सुरालय/ सुरा--लय ( रा-ल्; for 1. सुरा-ल्See. p. 1235 , col. 1) m. a tavern Va1s.

"https://sa.wiktionary.org/w/index.php?title=सुरालय&oldid=239197" इत्यस्माद् प्रतिप्राप्तम्