सुरुङ्गा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरुङ्गा, स्त्री, सुरङ्गा । सी~ध इति सुरङ्ग इति च भाषा । तत्पर्य्यायः । सन्धिला २ सन्धिः ३ । इति जटाधरः ॥ (यथा, महाभारते । १ । १४९ । ११ । “ज्ञात्वा तु तद्गृहं सर्व्वमादीप्तं पाण्डु नन्दनाः । सुरुङ्गां विविशुस्तूर्णं मात्रा सार्द्ध मरिन्दमाः ॥”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरुङ्गा [suruṅgā], See सुरङ्गा. A hole made underground, subterraneam passage; सुरङ्गां कारयित्वा तु Mb.1.61.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरुङ्गा f. ( accord. to some = Gk. ? ; cf. सुरङ्गा, p.1235 , col. 2) a hole made underground for military purposes or for house-breaking , mine , excavation , breach , subterranean passage Mudr. Katha1s. DivyA7v.

"https://sa.wiktionary.org/w/index.php?title=सुरुङ्गा&oldid=239336" इत्यस्माद् प्रतिप्राप्तम्