सामग्री पर जाएँ

सुरेश्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरेश्वरः, पुं, (सुराणामीश्वरः ।) रुद्रः । इति जटाधरः ॥ (यथा, मात्स्ये । ५ । २९ -- ३० । “अजैकपादहिव्रध्नो विरूपाक्षोऽथ रैवतः । हरश्च बहुरूपश्च त्र्यम्बकञ्च सुरेश्वरः ॥ सावित्रश्च जयन्तश्च पिनाकी चापराजितः । एते रुद्राः समाख्याता एकादश गणेश्वराः ॥” इन्द्रः । यथा, रघुः । ३ । ६४ । “नरेन्द्रसूनुः प्रतिसंहरन्निषुं प्रियंवदः प्रत्यवदत् सुरेश्वरम् ॥” देवश्रेष्ठे, त्रि । यथा, भागवते । ४ । १५ । ९ । “ब्रह्मा जगद्गुरुर्देवैः सहासृत्य सुरेश्वरैः । वैण्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः पादयोररविन्दञ्च तं वै मेने हरेः कलाम् ॥” सुरेश्वराचार्य्यः । यथा, पञ्चदशी । ६ । १९० । “अन्योन्याध्यासमत्रापि जीवकूटस्थयोरिव । ईश्वरब्रह्मणोः सिद्धं कृत्वा ब्रूते सुरेश्वरः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरेश्वर¦ पु॰ सुराणामीश्वरः।

१ रुद्रे जटा॰

२ इन्द्रे च।

३ स्वर्गगङ्गायां स्त्री शब्दर॰

४ दुगायाञ्च ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरेश्वर¦ m. (-रः)
1. S4IVA, or a personification of him, especially as one of the eleven Rudras.
2. INDRA. f. (-री)
1. The Ganges of heaven.
2. A name of DURGA
4. E. सुर a deity, and ईश्वर lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरेश्वर/ सुरे m. a lord of the gods R. BhP.

सुरेश्वर/ सुरे m. N. of ब्रह्माR.

सुरेश्वर/ सुरे m. of शिवib.

सुरेश्वर/ सुरे m. of इन्द्रKa1v. BhP.

सुरेश्वर/ सुरे m. of a रुद्रMBh. VP.

सुरेश्वर/ सुरे m. of a disciple of शंकरा-चार्यand others Buddh. Ra1matUp. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the ११ Rudras. M. 5. २९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUREŚVARA : One of the eleven Rudras. (Śānti Parva Chapter 208, Verse 19).


_______________________________
*9th word in left half of page 769 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुरेश्वर&oldid=440511" इत्यस्माद् प्रतिप्राप्तम्