सुर्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुर्¦ r. 6th cl. (सुरति)
1. To possess superhuman power.
2. To shine; also षुर |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुर् [sur], I. 6 P. (सुरति)

To rule, govern.

To shine. -II. 1 P. = स्वर् q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुर् (rather Nom. fr. सुरbelow) cl.6 P. सुरति, to rule , possess supreme or superhuman power Dha1tup. xxviii , 50 ; to shine ib. ; cl.10 P. सुरयति, to find fault( v.l. for स्वर्) , xxxv , 11 .

"https://sa.wiktionary.org/w/index.php?title=सुर्&oldid=505707" इत्यस्माद् प्रतिप्राप्तम्