सुलभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुलभः, त्रि, सुखेन लभ्यते इति । सु + लभ + खल् “न सुदुर्भ्यां केवलाभ्याम् ।” ७ । १ । ६८ । इति नुमागमो न ।) सुखलभ्यः । अनायासप्राप्यः । यथा, आह्निकतत्त्वे । “सुलभं सकलं पुण्यं यज्ञदानादिजं फलम् । गङ्गातोयैश्च सतिलैर्द्दुर्लभं पितृतर्पणम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुलभ¦ त्रि॰ सुखेन् लभ्यते सु + लभ--कर्मणि णल्।

१ अना-[Page5319-a+ 38] यासलभ्ये

२ माषपर्ण्यां

३ धूमपत्त्रायाञ्च स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुलभ¦ mfn. (-भः-भा-भं)
1. Easy, feasible, attainable, of easy acquisition or attainment, not difficult to be obtained or effected.
2. Suitable, natural to. E. सु ready, लभ acquiring; opposed to दुर्लभ or difficult.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुलभ/ सु--लभ mf( आ)n. easy to be obtained or effected , easily accessible or attainable , feasible , easy , common , trivial MBh. Ka1v. etc.

सुलभ/ सु--लभ mf( आ)n. fit or suitable for , answering to (mostly comp. ) , useful , advantageous Ka1v. Katha1s. etc.

सुलभ/ सु--लभ mf( आ)n. w.r. for सु-भगVikr. ii , 6

सुलभ/ सु--लभ m. the fire at a domestic sacrifice L.

सुलभ/ सु--लभ m. N. of a man Buddh.

सुलभ/ सु--लभ m. Glycine Debilis L.

सुलभ/ सु--लभ m. Jasminum Sambac L.

सुलभ/ सु--लभ m. = धूम्र-पत्त्राL.

सुलभ/ सु--लभ m. N. of a female teacher Gr2S.

सुलभ/ सु--लभ m. of a female mendicant MBh.

"https://sa.wiktionary.org/w/index.php?title=सुलभ&oldid=505708" इत्यस्माद् प्रतिप्राप्तम्