सुलोचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुलोचनः, पुं, (शोभने लोचने यस्य ।) हरिणः । इति राजनिर्घण्टः ॥ दुर्य्योधनः । इति केचित् ॥ (धृतराष्ट्रपुत्त्राणामन्यतमः । यथा, महाभारते १ । ६७ । ९४ । “विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः ॥”) सुन्दरचक्षुर्युक्ते, त्रि ॥ (वथा, महाभारते । ३ । ५५ । १३ । “अतीवसुकुमाराङ्गीं तनुमध्यां सुलोचनाम् । आक्षिपन्तीमिव च भाः शशिनः स्वेन तेजसा ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुलोचन¦ पुंस्त्री॰ सुष्ठु लोचनमस्य।

१ हरिणे राजनि॰ स्त्रियांङीष्।

२ सुन्दरनेत्रयुक्ते त्रि॰ स्त्रियां वह्वच्कत्वात् टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुलोचन¦ mfn. (-नः-ना-नं) Fine-eyed. m. (-नः)
1. A deer.
2. DURYO4DHAN4A. f. (-ना) A handsome woman. E. सु excellent, and लोचन an eye.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुलोचन/ सु--लोचन mf( आ)n. fine-eyed , having beautiful eyes MBh. Ra1jat.

सुलोचन/ सु--लोचन m. a deer L.

सुलोचन/ सु--लोचन m. N. of a दैत्यHariv.

सुलोचन/ सु--लोचन m. of a son of धृतराष्ट्र( accord. to some of दुर्-योधन) MBh.

सुलोचन/ सु--लोचन m. of a बुद्धLalit.

सुलोचन/ सु--लोचन m. of the father of रुक्मिणीCat.

सुलोचन/ सु--लोचन m. of a यक्षिणीKatha1s.

सुलोचन/ सु--लोचन m. of the wife of king माधवPadmaP.

सुलोचन/ सु--लोचन m. of various other women Das3. Katha1s.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SULOCANA : One of the hundred sons of Dhṛtarāṣṭra. Bhīmasena killed him in battle of Kurukṣetra. (Mahā- Bhārata, Bhīṣma Parva, Chapter 64, Verse 37).


_______________________________
*13th word in right half of page 762 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुलोचन&oldid=440524" इत्यस्माद् प्रतिप्राप्तम्