सामग्री पर जाएँ

सुलोचना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुलोचना, स्त्री, (शोभने लोचने यस्याः ।) माधव- राजपत्नी । यथा, -- माधव उवाच । “श्रीमद्विक्रमभूभर्त्तुः पुत्त्रोऽहं माधवाह्नयः । सर्व्वभावैर्भविष्यामि वशगस्तव सुन्दरि ! ॥ चन्द्रकलोवाच समुद्रपारे तरुणपुरन्दरपुरोपमा । प्लक्षद्वीपेऽस्ति विख्याता दीव्यन्ती सज्ञया पुरी ॥ गुणाकराह्वयस्तत्र राजा श्रेष्ठो महायशाः । सुशीला नाम तद्भार्य्या सर्व्वलक्षणसंयुता ॥ सुलोचनाह्वया कन्या वीर तत्कुक्षिसम्भवा । गृहाण तां विवाहेन स्वर्गभोगं यदीच्छसि ॥” इत्युपक्रम्य । “ततः शुभे क्षणे तस्मिन् पृष्ठमारुह्य वाजिनः । प्रचेष्टाख्येन भृत्येन विलङ्घ्य जलधिं ययौ ॥ ततो गन्धर्व्वविधिना स राजतनयः सुधीः । चक्रे विवाहं तां कन्यां तत्रैव प्राप्तकौतुकः ॥” इति पाद्मे क्रियायोगसारे ५ अध्यायः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुलोचना/ सु--लोचना f. N. of an अप्सरस्Hariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a mind-born mother. M. १७९. १७.

"https://sa.wiktionary.org/w/index.php?title=सुलोचना&oldid=440525" इत्यस्माद् प्रतिप्राप्तम्