सुवचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवचनम्, क्ली, (सुष्ठु वचनम् ॥) शोभनोक्तिः । तत्पर्य्यायः । सुप्रलापः २ । इत्यमरः । १ । ६ । १७ ॥ (यथा, उत्तरचरिते । १ अङ्के । “म्लानस्य जीवकुसुमस्य विकाशनानि सन्तर्पणानि सकलेन्द्रियमोहनानि एतानि ते सुवचनानि सरोरुहाक्षि कर्णामृतानि मनसश्च रसायनानि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवचन नपुं।

शोभनवचनम्

समानार्थक:सुप्रलाप,सुवचन

1।6।17।1।2

सुप्रलापः सुवचनमपलापस्तु निह्नवः। चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा॥ अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्या विकत्थनम्. सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवचन¦ न॰ सु + वच--भावे ल्युट्।

१ सुपलाले शोभनोक्तौअमरः। सूच्यतेऽसौ सु + वच--कर्मणि ल्युट् ङीप्।

२ शुभसूचन्याम् देवीभेदे स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवचन¦ n. (-नं) Eloquence, speaking well or elegantly. E. सु good, वचन speech.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवचन/ सु--वचन n. good speech , eloquence Subh.

सुवचन/ सु--वचन mfn. speaking well , eloquent L.

"https://sa.wiktionary.org/w/index.php?title=सुवचन&oldid=239801" इत्यस्माद् प्रतिप्राप्तम्