सुवर्णकारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवर्णकारः, पुं, (सुवर्णं स्वर्णभूषणादिकं करो- तीति । कृ + अण् ।) स्वर्णकारः । इति हला- युधः ॥ सेकरा इति भाषा ॥ (यथा, मनुः । ४ । २१८ । “राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्च्चसम् । आयुः सुवर्णकारान्नं यशश्चर्म्मावकर्त्तिनः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सुवर्णकारः&oldid=177924" इत्यस्माद् प्रतिप्राप्तम्