सुविज्ञेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुविज्ञेय/ सु--विज्ञेय mfn. well discernible , easy to be distinguished Kat2hUp.

सुविज्ञेय/ सु--विज्ञेय mfn. N. of शिवMBh.

"https://sa.wiktionary.org/w/index.php?title=सुविज्ञेय&oldid=240583" इत्यस्माद् प्रतिप्राप्तम्