सामग्री पर जाएँ

सुशरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुशरण/ सु--शरण mfn. affording secure refuge or protection RV. MBh. xiii , 1173 ( v.l. for सु-सरण).

"https://sa.wiktionary.org/w/index.php?title=सुशरण&oldid=241053" इत्यस्माद् प्रतिप्राप्तम्