सुशील

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुशीलः, पुं, (सु शोभनं शीलमस्य ।) चोलराजः । यथा, -- “यो विष्णुदासः स तु पुण्यशीलो यश्चोलभूपः स सुशीलनामा । आवामुभौ तत्समरूपभाजौ द्वाःस्थौ कृतौ तेन रमाप्रियेण ॥” इति पाद्मे उत्तरखण्डे ५४ अध्यायः ॥ शोभनशीलविशिष्टे, त्रि ॥ (यथा, भागवते । ६ । १ । १७ । “सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः । सुशीलाः साधवो यत्र नारायणपरायणाः ॥” शोभनं शीलमिति । सच्चिरित्रे, क्ली । यथा, महाभारते । ३ । २९७ । ४३ । “त्वया सुशीलव्रतपुण्ययुक्तया समद्धृतं साध्वि पुनः कुलीनया ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुशील¦ पु॰ सुन्दर--शीलमस्य। विष्णुपार्श्वचरभेदे राजनि॰।

२ शोभनचरितान्विते त्रि॰

३ कृशाश्वनृपमहिषीभेदे स्त्रीपद्मपु॰ उत्तरख॰

६८ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुशील¦ mfn. (-लः-ला-लं) Well-disposed, of good temper or disposition. f. (-ला)
1. The wife of YAMA.
2. Name of one of KRISHNA'S eight favourite wives. E. सु well, and शील nature.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुशील/ सु--शील mfn. well-disposed , good-tempered , having an amiable disposition MBh. Ka1v. etc.

सुशील/ सु--शील mfn. tractable (as a cow) Ya1jn5.

सुशील/ सु--शील mfn. well conducted , well made , well shaped MW.

सुशील/ सु--शील m. N. of a son of कौण्डिन्यHit.

सुशील/ सु--शील m. of various kings Ka1v.

सुशील/ सु--शील m. of a female attending on राधाPan5car.

सुशील/ सु--शील m. of the wife of यमL.

सुशील/ सु--शील m. of a daughter of हरि-स्वामिन्Cat.

सुशील/ सु--शील n. good temper or disposition MBh. Pan5car.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUŚĪLA II : A brahmin who got rich due to the observance of Navarātri-penance. He led a very hard life with many sons and was naturally thinking of means of mak- ing money and a noble brahmin taught him about the greatness Navarātri. Accordingly Suśīla observed for nine years the Navarātri-penance and at last Devī appeared before him and made him rich. (Devī Bhāga- vata, Skandha 3).


_______________________________
*11th word in right half of page 773 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुशील&oldid=440585" इत्यस्माद् प्रतिप्राप्तम्