सुशीलता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुशीलता, स्त्री, (सुशीलस्य भावः । तल् । टाप् । सत्स्वभावः । सुशीलत्वम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुशीलता¦ f. (-ता) Natural amiability, excellence of temper or disposition. E. तल् added to the last; also सुशीलत्व n. (-त्वं)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुशीलता/ सु--शील---ता f. excellence of temper or disposition , good morals , natural amiability Ka1d. Vet. Hcat.

"https://sa.wiktionary.org/w/index.php?title=सुशीलता&oldid=505718" इत्यस्माद् प्रतिप्राप्तम्