सुशीला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुशीला, स्त्री, (शोभनं शीलं यस्याः । टाप् । (श्रीकृ- ष्णस्याष्टमहिष्यन्तर्गतमहिषीविशेषः । यथा, -- “अष्टौ महिष्यस्ताः सर्व्वा रुक्मिण्याद्या महात्मनः । रूक्मिणी सत्यभामा च कालिन्दी च शुचिस्मिता ॥ मित्रविन्दा जाम्बवती नाग्नजिती सुलक्षणा । सुशीला नाम तन्वङ्गी महिष्यश्चाष्टमाः स्मृताः ॥” इति पाद्योत्तरखण्डे ६८ अध्यायः ॥ यमभार्य्या । इति केचित् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुशीला/ सु--शीला f. N. of a wife of कृष्णHariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a देवी; a daughter of the Madra king and a queen of कृष्ण; highly chaste. M. ४७. १४; वा. ९६. २३४; Vi. V. २८. 4.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUŚĪLĀ I : A daughter of the Gandharva named Suśīla. (See under Pramohinī).


_______________________________
*10th word in right half of page 773 (+offset) in original book.

SUŚĪLĀ I : A Gandharva lady (See under Pramohinī).


_______________________________
*12th word in right half of page 773 (+offset) in original book.

SUŚĪLĀ II : A cow, the sister of Surabhi. She was the cow used in connection with sacrificial offerings made in the āśrama of the sage Jamadagni.

Jamadagni once got his wife Reṇukā killed by Paraśu- rāma. Though he brought her back to life as desired by Paraśurāma, Jamadagni felt deep sorrow for having got his wife killed. So, he went to Goloka and pleased Surabhi by his penance and she gave him Suśīlā, her sister. Jamadagni gave the cow (Suśīlā) to Reṇukā. It was this Suśīlā which later on Karttavīryajuna took away by force. (See under Jamadagni, Para 8). (Brahmāṇḍa Purāṇa, Chapter 61);


_______________________________
*13th word in right half of page 773 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुशीला&oldid=505719" इत्यस्माद् प्रतिप्राप्तम्