सुषम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुषमः, त्रि, (सुष्ठु समं सर्व्वं यस्मात् । “सुविनिर्दुर्भ्यः सुपिसूतिसमाः ।” ८ । ३ । ८८ । इति षत्वम् ।) शोभनम् । इत्यमरः । ३ । १ । ५२ ॥ समः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुषम वि।

मनोरमम्

समानार्थक:सुन्दर,रुचिर,चारु,सुषम,साधु,शोभन,कान्त,मनोरम,रुच्य,मनोज्ञ,मञ्जु,मञ्जुल,प्राप्तरूप,स्वरूप,अभिरूप,राम,पुण्य

3।1।52।1।4

सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्. कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुषम¦ पु॰ सुन्दरः समः प्रा॰ स॰ सुषामा॰ षत्वम्।

१ शो-भने समे

२ परमायां शोभायां स्त्री अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुषम¦ mfn. (-मः-मा-मं)
1. Beautiful, handsome, pleasing.
2. Same, even, all. f. (-मा)
1. Exquisite beauty.
2. Great refulgence.
3. A period of time peculiar to the Jainas, the second division of a large period, containing six such portions, and that in which steady happiness is enjoyed by mankind: (the word however more usually occurs written सुखमा, as derived from सुख pleasure.) E. सु handsome, सम even, all, and the स changed after this particle.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुषम [suṣama], a.

Very lovely or beautiful, very pleasing.

Same; all. -मा Exquisite beauty, great lustre or splendour; कुरबककुसुमं चपलासुषमम् Gīt.7; सुषमाविषये परीक्षणे निखिलं पद्ममभाजि तन्मुखात् N.2.27; Bv.1.26;2.12,74, 82;3.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुषम/ सु--षम mfn. very even etc. (= सम; See. सु-सम) L.

सुषम/ सु--षम mfn. very beautiful , splendid Pan5car.

सुषम/ सु--षम mfn. easily intelligible L.

सुषम/ सु--षम n. a happy year S3Br.

"https://sa.wiktionary.org/w/index.php?title=सुषम&oldid=505721" इत्यस्माद् प्रतिप्राप्तम्