सुषिर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुषिरम्, क्ली, (श्रुष शोषणे + “इषिमदीति ।” उणा० १ । ५२ । इति किरच् । पृषोदरादित्वात् शस्य सः । यद्वा, सुषिरस्यास्तीति । सुषि + “ऊषसुषि सुष्कमधो रः ।” ५ । २ । १०७ । इति रः ।) शुषिरम् । इत्यमरटीकायां भरतः । १ । ८ । १ ॥ (काष्ठम् । इति काशिका ॥ छिद्रयुक्ते, त्रि । यथा, बृहत्संहितायाम् । ५३ । ८८ । “शस्तौषधिद्रुमलतामधुरा सुगन्धिः स्निग्धा समा न सुषिरा च मही नराणाम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुषिर नपुं।

वंशादिवाद्यम्

समानार्थक:सुषिर

1।7।4।2।1

ततं वीणादिकं वाद्यमानद्धं मुरजादिकम्. वंशादिकं तु सुषिरं कांस्यतालादिकं घनम्.।

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

सुषिर नपुं।

बिलम्

समानार्थक:कुहर,सुषिर,विवर,बिल,छिद्र,निर्व्यथन,रोक,रन्ध्र,श्वभ्र,वपा,शुषि,अवधि,दर,अन्तर

1।8।1।2।3

अधोभुनपातालं बलिसद्म रसातलम्. नागलोकोऽथ कुहरं शुषिरं विवरं बिलम्.।

 : भूमौ_वर्तमानं_रन्ध्रम्, कृत्रिमगृहाकारगिरिविवरम्, गिरिबिलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

सुषिर वि।

भूरन्ध्रम्

समानार्थक:सुषिर

1।8।2।2।3

छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः। गर्तावटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुषिर¦ न॰ शुष--किरच् पृषो॰ शस्य सः। छिद्रे भरतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुषिर¦ mfn. (-रः-रा-रं)
1. Perforated, pierced.
2. Having apertures or holes. n. (-रं)
1. A hole, an opening.
2. A wind-instrument. f. (-रा) Naluka4, a perfume. m. (-रः) Fire. E. स substituted for श: see शुषिर |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुषिर [suṣira], a.

Full of holes, hollow, perforated; चेतनावान्नरो हन्याद्यस्य नासुषिरं शिरः Mb.12.266.33.

Slow in articulation.

रम् A hole, an aperture, a cavity; सुषिराणि प्रवक्रिरे Śiva B.13.92.

Any windinstrument (flutes and similar instruments); अवापुरुच्चैः सुषिराणि राणिताम् N.15.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुषिर/ सु--षिर See. s.v.

सुषिर mf( आ)n. (prob. fr. सु+ सिराSee. , also written शुष्)" having a good tube or channel " , perforated , pierced , hollow RV. etc.

सुषिर mf( आ)n. having spaces MW.

सुषिर mf( आ)n. slow in articulation(= विलम्बित) id.

सुषिर m. " having a good flow of fluid or sap " , a reed , bamboo , cane L.

सुषिर m. fire (also n. ) L.

सुषिर m. a mouse L.

सुषिर m. a river L.

सुषिर n. a hollow , hole , cavity Ka1m. Ma1rkP.

सुषिर n. a wind instrument Sam2gi1t.

सुषिर n. the air , atmosphere L.

सुषिर n. cloves L.

"https://sa.wiktionary.org/w/index.php?title=सुषिर&oldid=241476" इत्यस्माद् प्रतिप्राप्तम्