सामग्री पर जाएँ

सुषुप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुषुप्तम्, क्ली, (सु + स्वप + क्तः ॥ यथा, -- “यो जागरे बहिरनुक्षणधर्म्मिणोऽर्थान् भुङ्क्ते समस्तकरणैर्ह्वदि तत्सदृक्षान् । स्वप्ने सुषुप्त उपसंहरते स एकः स्मृत्यन्वयात्त्रिगुणवृत्तिद्गगिन्द्रियेशः ॥” इति श्रीभागवते । ११ । १३ । ३२ । सुषुप्तियुक्ते, त्रि ॥ (यथा, भागवते । ६ । १६ । ५३ । “यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि । आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुषुप्त¦ न॰ सु + स्वप--भावे क्त।
“यत्र सुप्तो न कञ्चन कामकामयते न कञ्चन स्वप्नं पश्यति तत सुषुप्तमिति” श्रुत्युक्त

१ ज्ञानशून्यावस्थाभेदे। कर्त्तरि क्त

२ तदवस्थान्विते त्रि

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुषुप्त¦ mfn. (-प्तः-प्ता-प्तं) Fast asleep. E. सु well, ष्वप् to sleep, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुषुप्तम् [suṣuptam], See सुषुप्तिः next; जाग्रत्स्वप्नः सुषुप्तं च गुणतो बुद्धि- वृत्तयः Bhāg.11.13.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुषुप्त/ सु--षुप्त mfn. ( सु-)fast asleep S3Br. Ka1m. etc.

सुषुप्त/ सु--षुप्त n. =next Up. S3am2k. BhP.

"https://sa.wiktionary.org/w/index.php?title=सुषुप्त&oldid=241517" इत्यस्माद् प्रतिप्राप्तम्