सुसंस्कृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुसंस्कृतम्, त्रि, (सुष्ठु संस्क्रियते इति । सु + सं + कृ + क्तः ।) घृतादिनानाद्रव्येण प्रयत्नसंस्कृत- व्यञ्जनादि । तत्पर्य्यायः । प्रयस्तम् २ इत्यमरः ॥ “तैलपाकसुसंस्कारे प्रयस्तमुपसंस्कृतम् ॥” इति शब्दरत्नावली ॥ उत्तमसंस्कारविशिष्टश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुसंस्कृत वि।

द्रव्यान्तरसंस्कृतपक्वम्

समानार्थक:प्रयस्त,सुसंस्कृत

2।9।45।2।4

शूलाकृतं भटित्रं स्याच्छूल्यमुख्यं तु पैठरम्. प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम्.।

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुसंस्कृत¦ त्रि॰ सु + सम् + कृ--क्त सुम् च।

१ प्रयत्नेन घृतादि-नानाद्रव्येण पक्वे व्यञ्जनादौ अमरः

२ उत्तमसंस्कार-युते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुसंस्कृत¦ mfn. (-तः-ता-तं)
1. Dressed, seasoned, prepared with condi- ments, sauces, &c.
2. Entirely perfected, very highly finished, &c. E. सु well, संकृत made perfect.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुसंस्कृत/ सु--संस्कृत mfn. ( सु-)beautifully adorned or decorated RV.

सुसंस्कृत/ सु--संस्कृत mfn. well cooked or prepared R. Lalit.

सुसंस्कृत/ सु--संस्कृत mfn. kept in good order R. (See. comp. )

सुसंस्कृत/ सु--संस्कृत mfn. correct Sanskrit Sus3r.

सुसंस्कृत/ सु--संस्कृत m. (prob.) a sacred text or precept MBh. ( Ni1lak. )

"https://sa.wiktionary.org/w/index.php?title=सुसंस्कृत&oldid=241800" इत्यस्माद् प्रतिप्राप्तम्