सुस्थिति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुस्थिति¦ f. (-तिः)
1. Well-being, welfare.
2. Health, convalescence. E. सु, and स्थिति staying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुस्थिति/ सु--स्थिति f. an excellent position Ragh.

सुस्थिति/ सु--स्थिति f. good condition , wellbeing , welfare Bhadrab.

सुस्थिति/ सु--स्थिति f. health convalescence W.

"https://sa.wiktionary.org/w/index.php?title=सुस्थिति&oldid=242240" इत्यस्माद् प्रतिप्राप्तम्