सुस्थिर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुस्थिरः, त्रि, (सुष्ठुस्थिरः ।) स्थिरतरः । यथा, श्रीभागवते । ११ । ९ । ३१ । “न ह्येकस्माद्गुरोर्ज्ञानं सुस्थिरं स्यात् सुपु- ष्कलम् । ब्रह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः ॥”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुस्थिर¦ mfn. (-रः-रा-रं)
1. Firm, steady, stable.
2. Resolute.
3. Cool. E. सु well, स्थिर steady.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुस्थिर/ सु--स्थिर mf( आ)n. very firm or steady , stable MBh. BhP.

सुस्थिर/ सु--स्थिर mf( आ)n. resolute , cool W.

"https://sa.wiktionary.org/w/index.php?title=सुस्थिर&oldid=242243" इत्यस्माद् प्रतिप्राप्तम्