सामग्री पर जाएँ

सुहार्द्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुहार्द्/ सु--हार्द् mfn. having a good interior i.e. a good stomach etc. (said of इन्द्र) RV.

सुहार्द्/ सु--हार्द् mfn. having a good or loving heart , kind , benevolent , a friend ( opp. to दुर्-हार्द्) AV.

"https://sa.wiktionary.org/w/index.php?title=सुहार्द्&oldid=242439" इत्यस्माद् प्रतिप्राप्तम्