सूकरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूकरः, पुं, (सूइत्यव्यक्तशब्दं कर्त्तुं शीलमस्य । कृ + टः ।) वराहः । इत्यमरः । २ । ५ । २ ॥ (यथा, वैराग्यशतके । १६ । “कामिजनपरमभोम्ये कामसुखे धारयन्ति वीभत्सम् । सन्तः शमसुखरसिकाः सुधाशनाः सूकरान्न इव ॥” * ॥ सुष्ठु कर्त्तुं शीलमस्य । सु + कृ + टः । पक्षे उपसर्गस्य दीर्घत्वम् ।) कुम्भकारः । इति शब्दरत्नावली ॥ मृगभेदः । इति जटाधरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूकरः [sūkarḥ], [सू-करन् कित् Uṇ.4.5]

A hog, pig; see शूकर.

A sort of deer.

A potter.

री A sow; पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् । इहैव सा शुनी गृध्री सूकरी चोप- जायते ॥ Y.3.256.

A sort of moss.

"https://sa.wiktionary.org/w/index.php?title=सूकरः&oldid=242599" इत्यस्माद् प्रतिप्राप्तम्