सूक्ष्मदर्शी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूक्ष्मदर्शी, [न्] त्रि, (सूक्ष्मं पश्यतीति । दृश + णिनिः ।) अतिशयबुद्धिमान् । तत्पर्य्यायः । कुशाग्रीयमतिः २ तत्कालधीः ३ प्रत्युत्पन्नमतिः ४ । इति हेमचन्द्रः ॥ (यथा, महाभारते । १३ । १४ । २३ । “न विदुर्यस्य भवनमादित्याः सूक्ष्मदर्शिनः । स कथं नरमात्रेण शक्यो ज्ञातुं सतां गतिः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सूक्ष्मदर्शी&oldid=505733" इत्यस्माद् प्रतिप्राप्तम्