सूचक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचकः, त्रि, (सूचयतीति । सूचपैशुन्ये + ण्वुल् ।) पिशुनः । इत्यमरः । ३ । १ । ४७ ॥ (यथा, मनुः । ४ । ७१ । “लोष्टमर्द्दी तृणच्छेदी नखखादी च यो नरः । स विनाशं व्रजत्याशु सूचकोऽशुचिरेव च ॥”) अस्य विवरणं कर्णेजपशब्दं द्रष्टव्यम् ॥ (सूचन- कर्त्ता । यथा महाभारते । १ । १३६ । २७ । “द्वारदेशात् समुद्भूतो माहात्मबलसूचकः । वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः ॥”)

सूचकः, पुं, (सीव्यत्यनेनेति । सिव + “सिवेष्टे- रू च ।” उणा० ४ । ९३ । इति चट् । टेरूत्वञ्च । ततः स्वार्थे कन् ।) सीवनद्रव्यम् । (सूचय- तीति । सूच + ण्वुल् ।) बोधकः । कुक्कुरः । विडालः । काकः । इति मेदिनी । के, १६८ ॥ पिशुनः । बुद्धः । सिद्धः । पिशाचः । इति शब्दरत्नावली ॥ सूत्रधारः । कथकः । इति हेमचन्द्रः ॥ सूक्ष्मशालिः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचक वि।

कर्णेजपः

समानार्थक:कर्णेजप,सूचक

3।1।47।1।2

कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः। नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचक¦ त्रि॰ सूचयति अन्तर्द्रुह्यति सूच--ण्वुल्।

१ पिशुनेअमरः अन्तर्द्रोहवति

२ बोधके च।

३ काके

४ कुक्कुरे

५ वि-डाले पुं स्त्री॰ मेदि॰ स्त्रियां ङीष्।

६ पिशाचे

७ सिद्धगणे

८ वुद्वे शब्दर॰।

९ नाटकप्रसिद्धे सूत्रधाराख्ये प्रधाननटे

१० कथके हेमच॰

११ सूक्ष्मशालौ पु॰ राजनि॰

१२ सीवन-साधनद्रव्ये पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचक¦ m. (-कः)
1. A spy, an informer.
2. A teacher, an instructor.
3. A needle, a piercer, any instrument for perforating.
4. A dog.
5. A crow.
6. A cat.
7. A scoundrel, a villain.
8. The manager or chief actor of a company.
9. A Bud'dha.
10. A Sid'dha.
11. A demon, an imp or goblin.
12. A kind of fine rice. f. (-चिका)
1. Indicating, proving.
2. Betraying, informing. E. सूच् to make known, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचक [sūcaka], a. (-चिका f.) [सूच्-ण्वुल्]

Indicative, indicating, proving, showing.

Betraying, informing; स विनाशं व्रजत्याशु सूचको$शुचिरेव च Ms.4.71;11.5.

कः A piercer.

A needle, any instrument for perforating or sewing.

An informer, a tale-bearer, traducer, spy; नृपं संसूचयेत् ज्ञात्वा सूचकः स उदाहृतः Śukra.4. 589

narrator, teacher, an instructor.

The manager or chief actor of a company.

A Buddha.

A Siddha.

A villain, scoundrel

A demon, goblin.

A dog.

A crow.

A cat.

A kind of fine rice. -Comp. -वाक्यम् the information given by an informer. सूचनम्, -ना [सूच्-भावे ल्युट्]

The act of piercing or perforating, boring, perforation.

Pointing out, indication, intimation.

Informing against, betraying, calumniating, traducing.

Gesticulation, indicating by proper signs or gestures.

Hinting, hint.

Information.

Teaching, showing, describing

Spying out, spying, seeing, ascertaining.

Villainy, wickedness.

Hurting, killing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचक mf( इका)n. pointing out , indicating , showing , designating MBh. Ka1v. etc.

सूचक mf( इका)n. pointing to( acc. ) Hariv.

सूचक mf( इका)n. informing , betraying , treacherous Car.

सूचक m. a denouncer , informer Mn. MBh. etc.

सूचक m. (the following only in L. )the manager or chief actor of a company

सूचक m. a narrator , teacher

सूचक m. the son of an आयोगवand a क्षत्रिया

सूचक m. a बुद्ध

सूचक m. a सिद्ध

सूचक m. demon , imp

सूचक m. villain , dog

सूचक m. jackal

सूचक m. cat

सूचक m. crow

सूचक m. needle

सूचक m. balustrade , parapet

सूचक m. kind of rice.

"https://sa.wiktionary.org/w/index.php?title=सूचक&oldid=242997" इत्यस्माद् प्रतिप्राप्तम्