सूचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचनम्, क्ली, (सूच + ल्युट् ।) गन्धनम् । इत्यमरः । ३ । ३ । ११४ ॥ ज्ञापनम् । इति त्रिकाण्डशेषः ॥ (यथा, कथासरित्सागरे । १५ । १४८ । “भङ्गिसूचनविधौ विशारदो नारदो मुनिरदर्शनं ययौ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचन¦ न॰ सूच--भावे ल्युट्।

१ हिंसने

२ ज्ञापने च। युच्। तत्र, दृष्टौ पीडायाम् अभिनये च स्त्री विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचन¦ nf. (-नं-ना)
1. Information, informing.
2. Teaching, shewing, describing.
3. Perforation.
4. Indication.
5. Hint. f. (-ना)
1. Pier- cing.
2. Wickedness.
3. Gesture, gesticulation, conveying any intimation by signs.
4. Sight, seeing. E. सूच् to make known, aff. युच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचन mf( ई)n. pointing out , indicating(See. शुभ-सूचनी)

सूचन n. indication Ja1takam.

सूचन n. bodily exertion Car.

"https://sa.wiktionary.org/w/index.php?title=सूचन&oldid=243003" इत्यस्माद् प्रतिप्राप्तम्