सूचि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचिः, स्त्री, (सूच्यतेऽनयेति । सूच + णिच् + “अच इः ।” उणा० ४ । १३८ । इति इः ।) व्यधनी । इत्यसरः । ३ । ५ । ७ ॥ (यथा, कथा- सरित्सागरे । १०४ । ७५ । “चन्द्रोऽग्निर्विषमाहारो गीतानि श्रुतिसूचयः उद्यानं बन्धनं पौष्पी माला दिग्धा शरावली ॥” “विव्यथ भरतोऽतीव व्रणे तुद्येव सूचिना ।” इति रामायणे । २ । ७५ । १७ । इत्यत्र तु महाकविप्रयोगवशात् साधुत्वम् ॥) नृत्यप्रभेदः । शिखा । यथा, -- “सूचिर्नृत्यप्रभेदे च व्यधनीशिखयोरपि ।” इति रत्नकोषः ॥ (यथा, कुमारे । ५ । ४३ । “अलभ्यशोकाभिभवेयमाकृति- र्विमानना सुभ्रु कुतः पितुर्गृहे । पराभिमर्शो न तवान्ति कः करं प्रसारयेत् पन्नगरत्नसूचये ॥” * ॥ केतकीपुष्पम् । इति सूचिपुष्पशब्दर्शनात् ॥ यथा, ऋनुसंहारे । २ । २३ । “मुदित इव कदम्बैर्जातपुष्पैः समन्तात् पवनचलितशाखैः शाखिभिर्नृत्यतीव । हसितमिव विधत्ते सूचिभिः केतकीनां नवसलिलनिषेकात् शान्ततापो वनान्तः ॥” व्यूहविशेषः । यथा, मनुः । ७ । १९१ । “संहतान् योधयेदल्पान् कामं विस्तार- येद्बहून् । सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचि(ची)¦ स्त्री सूच--इन् वा ङीप्।

१ सीवनसाधने स्व-नामख्याते लौहमयपदार्थे अमरः

२ शिखायां

३ नृत्य-भेदे रत्नका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचि¦ mf. (-चिः-ची)
1. A needle.
2. Piercing, perforating.
3. Indication of a passion or feeling by signs, gesture, gesticulation.
4. A mode of dancing.
5. A mode of array, a sharp file or column.
6. A tri- [Page799-b+ 60] angle formed by the sides of a trapezium produced to the point of meeting.
7. A cone, a pyramid.
8. (In astronomy,) The earth's disc in computing eclipses.
9. An index, a catalogue.
10. The pointed blade of Kus4a grass.
11. The sharp point of anything.
12. The point of a bud.
13. Dramatic action. E. सूच् to make known, aff. इन्, and ङीप् optionally added; or सिव् to sew, &c., Una4di aff. चट्: see सूच |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचिः [sūciḥ] ची [cī], ची f. [सूच्इन् वा ङीप्]

Piercing, perforating.

A needle; निमेषादपि कौन्तेय यस्यायुरपचीयते । सूच्येवाञ्जन- चूर्णस्य किमिति प्रतिपालयेत् ॥ Mb.3.35.3.

Sharp point or pointed blade (as of Kuśa grass); अभिनवकुशसूच्या परिक्षतं मे चरणम् Ś.1; so मुखे कुशसूचिबिद्धे Ś.4.13.

The sharp point or tip of anything; कः करं प्रसारयेत् पन्नगरत्न- -सूचये Ku.5.43.

The point of a bud,

A kind of military array, a sharp column or file; दण्डव्यूहेन तन्मार्गं यायात् तु शकटेन वा । वराहमकराभ्यां वा सूच्या वा गरुडेन वा Ms. 7.187.

A triangle formed by the sides of a trapezium produced till they meet.

A cone, pyramid.

Indication by gesture, communicating by signs, gesticulation.

A particular mode of dancing.

Dramatic action.

An index, a table of contents.

A list, catalogue.

The earth's disc in computing eclipses (in astr.).

A rail or balustrade.

A small door-bolt.

A kind of coitus. -Comp. -अग्र a. needle-pointed, having a sharp needle-like point, acuminated. (-ग्रम्) The point of a needle. -आस्यः a rat.-कटाहन्यायः see under न्याय. -कर्मन् needle-work. -खातः a sharp pyramid or pyramidal excavation, a cone.-गृहकम् a needle-case. -पत्रकम् an index, a table of contents. (-कः) a kind of pot-herb. -पुष्पः the Ketaka tree. -भिन्न a. bursting open at the point of the buds; पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैः Me.23. -भेद्य a.

to be pierced or penetrated by a needle.

thick, dense, pitchy, gross, utter; रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः Me.39.

palpable, tangible. -मुख a.

needle-mouthed, having a pointed beak.

pointed.

(खः) a bird.

white Kuśa grass.

a particular position of the hands. (-खम्) a diamond. -रदनः a mungoose.-रोमन् m. a hog. -वदन a. needle-faced, having a pointed beak.

(नः) a gnat, mosquito.

a mungoose. -शालिः a kind of fine rice. -शिखा the point of a needle -सूत्रम् a thread for a needle (for sewing).

सूचिः [sūciḥ], m.

The son of निषाद and a वैश्या.

A maker of winnowing baskets &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचि f. (prob. to be connected with सूत्र, स्यूतetc. fr. सिव्, " to sew " See. सूक्ष्म; in R. once सूचिनाinstr. ) , a needle or any sharp-pointed instrument( e.g. " a needle used in surgery " , " a magnet " etc. ) RV. etc.

सूचि f. the sharp point or tip of anything or any pointed object Ka1v. Car. BhP.

सूचि f. a rail or balustrade DivyA7v.

सूचि f. a small door-bolt L.

सूचि f. " sharp file or column " , a kind of military array( accord. to Kull. on Mn. vii , 187 , " placing the sharpest and most active soldiers in front ") Mn. MBh. Ka1m.

सूचि f. an index , table of contents (in books printed in India ; See. -पत्त्रbelow)

सूचि f. a triangle formed by the sides of a trapezium produced till they meet Col.

सूचि f. a cone , pyramid ib.

सूचि f. (in astron) the earth's disc in computing eclipses (or " the corrected diameter of the earth ") Su1ryas.

सूचि f. gesticulation , dramatic action L.

सूचि f. a kind of coitus L.

सूचि f. sight , seeing(= दृष्टि) L.

सूचि m. (only सूचि)the son of निषादand a वैश्याL.

सूचि m. a maker of winnowing baskets etc. (See. सूना) L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SŪCI : The son of Suddha and the grandson of Anenas. Trikalpava was the son of Sūci. (Bhāgavata, 4th Skandha).


_______________________________
*10th word in right half of page 749 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सूचि&oldid=440635" इत्यस्माद् प्रतिप्राप्तम्