सूचिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचिकः, पुं, सूच्या जीवति यः । दरजी इति भाषा । तत्पर्य्यायः । सौचिकः २ सौचिः ३ तुन्नवायः ४ सूत्रभित् ५ । इति शब्दरत्ना- वली ॥ (यथा, बृहत्संहितायाम् । १० । ९ । “हस्ते नापितचाक्रिकचौरभिषक्सूचिक- द्विपग्राहाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचिक¦ त्रि॰ सूचिः तया सीवनं शिल्पमस्त्यस्य ठन्। सूच्याजीविनि (दरजि) शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचिक¦ m. (-कः) A tailor. f. (-का)
1. An elephant's trunk.
2. A needle. E. सूचि a needle, ठक् aff., or कन् added to the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचिकः [sūcikḥ], A tailor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचिक m. one who lives by his needle , a tailor etc. (See. सौचिक) VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=सूचिक&oldid=243027" इत्यस्माद् प्रतिप्राप्तम्