सूचित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचितः, त्रि, (सूच + क्तः ।) कथितः । बोधितः । (यथा, साहित्यदर्पणे । ६ । ३११ । “अङ्कान्ते सूचितः पात्रैस्तदङ्कस्याविभागतः । यत्राङ्कोऽवतरत्येषोऽङ्कावतार इति स्मृतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचित¦ त्रि॰ सूच--क्त।

१ कथिते

२ बोधिते

३ हिंसिते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचित¦ mfn. (-तः-ता-तं)
1. Communicated, told, made known.
2. Ascer- tained.
3. Hinted.
4. Pierced. E. सूच to make known, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचित [sūcita], p. p. [सूच्-क्त]

Pierced, bored, perforated.

Pointed out, shown, intimated, indicated, hinted.

Made known or indicated by signs or gestures.

Communicated, told, revealed.

Ascertained, known.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूचित mfn. (for 2. सू-चितSee. below) pointed out , indicated , hinted , communicated , shown , betrayed , made known by( instr. or comp. ) MBh. Ka1v. etc.

सूचित mfn. pierced , perforated MW.

सूचित/ सू mfn. (5. सु+ उचित; for 1. सूचितSee. above ) very fit. or suitable Nalo7d.

"https://sa.wiktionary.org/w/index.php?title=सूचित&oldid=243063" इत्यस्माद् प्रतिप्राप्तम्