सूच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूच्¦ r. 10th cl. (सूचयति-ते)
1. To give information.
2. To espy.
3. To trace out, to ascertain.
4. To indicate by gesture.
5. To betray, to reveal, to inform against.
6. To point out, to suggest.
7. To pierce With अभि, To indicate. With सम्, To foreshadow.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूच् [sūc], 1 U. (सूचयति-ते, सूचित)

To pierce.

To point out, indicate, show, manifest, prove; त्वां सूचयिष्यति तु माल्यसमुद्भवो$यं (गन्धः) Mk.1.35; Me.21; प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः Ś.1.14.

To betray, divulge, reveal; स जातु सेव्यमानो$पि गुप्तद्वारो न सूच्यते R.17. 5.

To hint, intimate, suggest.

To gesticulate, act, indicate by gestures or signs; वामाक्षिस्पन्दनं सूचयति; रथवेगं सूचयति &c.

To trace out, spy, ascertain. -With अभि to show, indicate; अमन्यत नलं प्राप्तं कर्मचेष्टाभि- सूचितम् Mb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूच् (rather Nom. fr. सूचand सूचिbelow) cl.10 P. ( Dha1tup. xxxv , 21 ) सूचयति, to point out , indicate , show , manifest , reveal , betray (in dram. = " to indicate by gesture , communicate by signs , represent ") MaitrUp. MBh. Ka1v. etc. ; to trace out , ascertain , espy MW. : Pass. सूच्यते( aor. असूचि) , to be pointed out or indicated Ka1v. Katha1s. etc. : Intens. सोसूच्यतेPat. on Pa1n2. 3-1 , 22.

"https://sa.wiktionary.org/w/index.php?title=सूच्&oldid=243200" इत्यस्माद् प्रतिप्राप्तम्