सूति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूतिः, स्त्री, (सू + क्तिन् ।) सोमाभिषवभूमिः । यथा । “अभिषूयते कण्ड्यते सोमोऽस्यामिति सूतिः सोमाभिषवभूमिः ।” इति सूतशब्दे विष्णुपुराणटीका ॥ जननम् । (यथा, भाग- वते । १ । १६ । १ । “यथा हि सूत्यामभिजातकोविदाः समादिशन् विप्र महद्गुणस्तथा ॥”) सन्तानः । सीवनम् । इति केचित् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूति¦ स्त्री मू + क्तिन्।

१ प्रसवे
“प्रबलैः मूतिमारुतैः” स्मृतिःसूयते कण्ड्यते सीमोऽत्र सू--आधारे क्तिन्।

२ सोमाभि-षवभूमौ श्रीधरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूति¦ f. (-तिः)
1. Birth, production, delivery, parturition, bringing- forth.
2. Offspring, progeny.
3. Sewing.
4. Source.
5. A place where Soma-juice is extracted. E. षू to bring forth, (as young,) or सिव् to sew, क्तिच् aff.; in the letter ऊ is substituted for the finals.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूतिः [sūtiḥ] सूती [sūtī], सूती f. [सू-क्तिन्]

Birth, production, parturition, delivery, child-bearing.

Offspring, progeny.

Source, fountain-head; तपसां सूतिरसूतिरापदाम् Ki.2.56.

A place where Soma juice is extracted.

Yielding fruit. production of crops; न कल्पते पुनः सूत्या उप्तं बीजं च नश्यति Bhāg.7.11.33. -Comp. -अशौचम् impurity caused by child-birth in a family (which lasts for 1 days). -गृहम् the lying-in-chamber; सूतीगृहे ननु जगाद भवानजौ नौ Bhāg.1.85.2. -मारुतः the throes of childbirth. -मासः the month of delivery; the last month of pregnancy. -रोगः puerperal sickness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूति etc. See. 3. सूति, p. 1241 , col. 3.

सूति See. 1. प्र-सूति.

सूति f. birth , production (generally ifc. ) TBr. MBh. etc.

सूति f. parturition , delivery , lying in Hariv. Katha1s.

सूति f. yielding fruit , production of crops BhP.

सूति f. place or cause or manner of production Ka1v. BhP.

सूति f. offspring , progeny Ma1rkP.

सूति m. a goose (?) L.

सूति m. N. of a son of विश्वामित्र( v.l. भूति) MBh.

सूति f. (fr. 3. सु; for 1. 2. सूतिSee. pp. 1239 and 1240) pressing out the सोम-juice , or the place where it is pressed out VP.

सूति f. (fr. सिव्)= स्यूतिL.

"https://sa.wiktionary.org/w/index.php?title=सूति&oldid=243342" इत्यस्माद् प्रतिप्राप्तम्