सूत्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्रम्, क्ली, (सूत्र्यतेऽनेनेति । सूत्रत् क ग्रन्थने + णिच् + “एरच् ।” इत्यच् । यद्वा षिव्यु तन्तु- सन्ताने + “सिविमुच्योष्टेरू च ।” उणा० ४ । १६२ । इति ष्ट्रन् । टेरू च ।) वस्त्रारम्भकम् । सूता इति भाषा । तत्पर्य्यायः । तन्तुः २ । इत्यमरजटाधरौ ॥ सूत्रतन्तुः ३ । इति भरत- धृतहारावली ॥ (यथा, रघुः । १ । ४ । “अथवा कृतवाग्दारे वंशेऽस्मित् पूर्व्व- सूरिभिः । मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥” यज्ञसूत्रम् । यथा, महानिर्व्वाणे । १ । ४८ । “ब्राह्मण्यचिह्नमेतावत् केवलं सूत्रधारणम् ॥”) व्यवस्था । शास्त्रादिसूचनाग्रन्थः । इति मेदिनी ॥ सूत्रलक्षणं यथा, -- “स्वल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः ॥” इति मुग्धबोधटीकायां दुर्गादासः ॥ (कारणम् । निमित्तम् । यथा, भागवते । ४ । ६ । ४३ । त्वमेव धर्म्मार्थदुघाभिपत्तये दक्षेण सूत्रेण ससर्ज्जिथाध्वरम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्रम् [sūtram], [सूत्र्-अच्]

A thread, string, line, cord; पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते Subhās.; मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः R.1.4.

A fibre; सुराङ्गना कर्षति खण्डिताग्रात् सूत्रं मृणालादिव राजहंसी V.1.18; Ku.1.4.

A wire.

A collection of threads.

The sacred thread or sacrificial cord worn by members of the first three classes; शिखासूत्रवान् ब्राह्मणः Tarka K.; विप्रत्वे सूत्रमेव हि Bhāg.12.2.3.

The string or wire of a puppet.

A short rule or precept, an aphorism.

A short or concise technical sentence used as a memorial rule; it is thus defined: स्वल्पाक्षरमसंदिग्धं सारवद् विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः.

Any work or manual containing such aphoristic rules; e. g. मानवकल्पसूत्र, आपस्तम्बसूत्र, गृह्यसूत्र &c.

A rule, canon, decree (in law).

A girdle; वासः ससूत्रं लघुमारुतो$हरद् भवस्य देवस्य किलानुपश्यतः Bhāg.8.12.23.

A line, stroke.

A sketch, plan; त्वमेव धर्मार्थदुघाभिपत्तये दक्षेण सूत्रेण ससर्जिथा- ध्वरम् Bhāg.4.6.44.

Indication, prelude; विशङ्क्य सूत्रं पुरुषायितस्य तद् भविष्यतो$स्मायि तदा तदालिभिः N.16.15.-Comp. -अध्यक्षः superintendent of weaving; Kau. A.2. -आत्मन् a. having the nature of a string or thread. (-m.) the soul. -आली a string of beads &c. worn round the neck, a necklace.

कण्ठः a Brāhmaṇa.

a pigeon, dove.

a wag-tail. -कर्मन् n. carpentry; अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः Rām.2.8.1. ˚विशेषज्ञः a weaver; Rām.2.83.12. -कारः, -कृत् m.

an author or composer of Sūtras.

a carpenter.-कोणः, -कोणकः a small drum shaped like an hourglass (डमरु). -कोशः a skein of yarn. -क्रीडा a particular game with strings (one of the 64 kalās).-गण्डिका a kind of stick used by weavers in spinning threads. -ग्रन्थः a book of a phorisms. -ग्राह a. seizing a thread. -ग्राहिन् m. a draftsman, an architect.-चरणम् N. of a class of Charaṇas or Vedic schools which introduced various Sūtra-works.

तन्तुः a thread, string.

perseverance, energy. -तर्कुटी a distaff, spindle. -दरिद्र a. 'poor in threads', having a small number of threads, thread-bare; अयं पटः सूत्रदरिद्रतां गतः Mk.2.9.

धरः, धारः 'the threadholder', a stage-manager, the principal actor who arranges the cast of characters and instructs them, and takes a prominent part in the Prastāvanā or prelude; he is thus defined: नाट्यस्य यदनुष्ठानं तत् सूत्रं स्यात् सबीजकम् । रङ्गदैवतपूजाकृत् सूत्रधार इति स्मृतः ॥

a carpenter, an artisan.

the author of a set of aphorisms.

an epithet of Indra. -धृक् m.

an architect.

a stage-manager. -पातः applying the measuring line.-पिटकः N. of one of the three collections of Buddhistic writings. -पुष्पः the cotton plant. -प्रोत a. fastened. with wires (as puppets). -भिद् m. a tailor. -भृत् m. = सूत्रधार q. v.

यन्त्रम् 'a thread-machine', shuttle.

a weaver's loom; सूत्रयन्त्रजविशिष्टचेष्टयाश्चर्यसञ्जिबहुशालभञ्जिकः N.18.13.

a shuttle. -वापः weaving (threads). -वीणा a kind of lute.

वेष्टनम् a weaver's shuttle.

the act of weaving. -शाखम् the body. -स्थानम् (in medic. works) the first general section (treating of the physician, disease, remedies &c.).

"https://sa.wiktionary.org/w/index.php?title=सूत्रम्&oldid=243641" इत्यस्माद् प्रतिप्राप्तम्