सूदन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूदनम्, क्ली, (सूद् + ल्युट् ।) अङ्गीकरणम् । हनन्म् । (यथा, हरिवशे । १६३ । ४२ । “वैष्णवास्त्रं प्रयच्छास्मै वधार्थं शम्बरस्य च । अभेद्यं कवचं तस्य प्रयच्छासुरसूदने ॥”) निःक्षेपणम् । षूदधातोरनट्प्रत्ययेन निष्पन्नम् ॥ तद्वति, त्रि । (यथा, महाभारते । १ । १९ । २० । “तत्र दिव्यं धनुर्द्दष्ट्वा नरस्य भगवानपि । चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूदन¦ न॰ सूद--भावे ल्युट्।

१ हिंसने

२ निःक्षेपे

३ अङ्गीकारे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूदन¦ mfn. (-नः-नी-नं)
1. Destructive, destroyer.
2. Dear, beloved. n. (-नं)
1. Destroying, killing.
2. Assenting to, promising.
3. Ejecting, throwing away. E. षूद् to injure or kill, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूदन [sūdana], a. (-नी f.) [सूद्-भावे ल्युट्]

Destroying, killing, destructive; दानवसूदन, अरिगणसूदन &c.; विषीदन्तमिदं वाक्यमुवाच मुधुसूदनः Bg.2.1,4.

Dear, beloved.

नम् Destroying, destruction, massacre.

Assenting to, promising.

Ejecting, throwing away.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूदन mf( आor ई)n. putting in order , guiding aright RV. AV. Paipp.

सूदन mf( आor ई)n. (generally ifc. )killing , destroying MBh. R. etc.

सूदन n. the act of killing or slaying , destruction Hariv.

सूदन n. the act of assenting or promising(= अङ्गी-करण) L.

सूदन n. the act of ejecting or throwing away(= निक्षेपण) L.

"https://sa.wiktionary.org/w/index.php?title=सूदन&oldid=243785" इत्यस्माद् प्रतिप्राप्तम्