सून

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूनम्, क्ली, (सू ओ ङ य सूतौ + क्तः ।) प्रसवः । पुष्यम् । विकसिते, त्रि । इति विश्वमेदिन्यौ ॥

सूनः, त्रि, (सू + क्तः । “ओदितश्च ।” ८ । २ । ४५ । इति निष्ठातस्य नः ।) जातः । इति मुग्धवोध- व्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सून¦ न॰ सू--क्त तस्य नः।

१ पुष्पे

२ प्रसवे च। कर्त्तरि-क्त।

३ विकशिते त्रि॰ मेदि॰

४ जाते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सून¦ mfn. (-नः-ना-नं)
1. Blown, budded, (as a flower.)
2. Empty, vacant, (probably for शून or शून्य in this sense.)
3. Born, produced. n. (-नं)
1. Bringing forth, (as young,) parturition.
2. A flower.
3. A bud. f. (-ना)
1. A daughter.
2. The uvula.
3. A shambles, a slaughter-house.
4. A place or utensil in a house, where, or by which, insects may be killed, as the hearth, the slab, the pestle and mortar, the broom, and the water-pot: see पञ्चसूना।
5. Hurting, injuring.
6. Inflammation of the glands of the neck.
7. A zone, a girdle.
8. A ray.
9. A river.
10. Mumps.
11. The sale of flesh. E. षू to bear, &c., aff. क्त; or षु the same, न Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सून [sūna], p. p. [सू-क्त क्तस्य नः]

Born, produced.

Blown, blossomed, opened, budded.

Empty, vacant (perhaps for शून or शून्य in this sense).

नम् Bringing forth, parturition.

A bud, blossom.

A flower; दत्तां केनापि सूनावलिमधिमुकुटं मृन्मयीमेव दध्रे Viś. Guṇa.197.

Fruit. -Comp. -नायकः, -शरः the god of love; सून- नायकनिदेशविभ्रमैरप्रतीतचरवेदनोदयम् N.18.129.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सून mfn. born , produced etc. Pa1n2. 8-2 , 45 Sch.

सून mfn. blown , budded (as a flower) W.

सून mfn. empty , vacant (prob. w.r. for शून, शून्य) ib.

सून m. a son (prob. w.r. for 3. सुत) Pan5cat. iii , 247/248

सून n. bringing forth , parturition W.

सून n. a bud , flower(See. प्र-सून) S3is3.

सून n. fruit L.

सून See. p. 1240 , col. 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the region of अधर्म and Kali. भा. I. १७. ३८.

"https://sa.wiktionary.org/w/index.php?title=सून&oldid=505746" इत्यस्माद् प्रतिप्राप्तम्