सूप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूपः, पुं, (सौतिरसानिति । सु + “षुशॄभ्यां निच्च ।” उणा० ३ । २६ । इति पः । चकारात् कित् दीर्घत्वञ्च ।) व्यञ्जनविशेषः । डाल इति भाषा । सूदः । इति मेदिनी ॥ भाण्डम् । शायकम् । इति शब्दरत्रावली ॥ * ॥ अथ दाली । “दलितन्तु शमीधान्यं दालिर्द्दाली स्त्रियामुभे । दाली तु सलिले सिद्धा लबणार्द्रकहिङ्गुभिः । संयुक्ता सूपनाम्नी स्यात् कथ्यते तद्गुणा अथ ॥ सूपो विष्टम्भको रूक्षः शीतन्तु स विशेषतः । निस्तुषो भृष्टसिद्धः स लाघवं सुतरां व्रजेत् ॥” इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूप¦ पु॰ सुखेन पीयते सू + पा--घञर्थे क पृषो॰। (दालि)व्यञ्जनभेदे कृतान्नशब्दे

२१

८१ पृ॰ दृश्यम्। सुवपतिल + षप--मूलवि॰ क।

२ सूपकारे पाचके मेदि॰। आधारेच।

३ भाण्डे। सूद--करणे क पृषो॰।

४ सायके शब्दर॰। [Page5327-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूप¦ m. (-पः)
1. Sauce, condiment.
2. Soup, broth.
3. A cook.
4. A vessel.
5. An arrow. E. षु to bear, प Una4di aff.; the vowel made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूपः [sūpḥ], [सुखेन पीयते, सु-पा घञर्थे क पृषो˚ Tv.]

Broth, soup; सूपं भूयिष्ठमन्नीष्वं नाद्य मांसं यथा पूरा Mb.12.29.128; न स जानाति शास्त्रार्थं दवीं सूपरसानिव Subhāṣ.; Ms.3.226.

A sauce, condiment; पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः Bhāg.1.24.26;11.27.34.

A cook.

A pan, vessel.

An arrow.

Split pease. -Comp. -अङ्गम् asa-foetida. -कारः a cook. -धूपनम्, -धूपकम् asa-foetida. -श्रेष्ठः The mudga bean.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूप m. (of doubtful derivation See. सूद; in Un2. iii , 26 said to be fr. 3. सु, " to distil ") sauce , soup , broth ( esp. prepared from split or ground pease etc. with roots and salt) MBh. R. Sus3r. etc.

सूप m. a cook L. ( f( ई). g. गौरा-दि)

सूप m. a vessel , pot , pan L.

सूप m. an arrow L.

"https://sa.wiktionary.org/w/index.php?title=सूप&oldid=505748" इत्यस्माद् प्रतिप्राप्तम्