सूर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरः, पुं, (सूते जगदिति । सू + “सुसूधाञ्- गृधिभ्यः क्रन् ।” उण० २ । २४ । इति क्रन् ।) सूर्य्यः । (यथा, ऋग्वेदे । १ । १६३ । २ । “सूरादश्वं वसवो निरतष्ट ॥”) अर्कवृक्षः । इत्यमरः । १ । ३ । २८; २ । ४ । ८० ॥ वृत्ता- र्हत्पितृविशेषः । इति हेमचन्द्रः ॥ पण्डितः । इति केचित् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूर पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।28।1।1

सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः। भास्कराहस्करब्रध्नः प्रभाकरविभाकराः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूर¦ पु॰ सवति प्रेरयति कर्मणि लोकानुदयेन सू--क्रन्।

१ सूर्य्ये

२ अर्कवृक्षे च अमरः। सूर--क।

३ पण्डिते

४ जिनभेदे पु॰ हेमच॰।
“सूर्य्योदयं विना नैव स्यान-दानादिका क्रिया” स्मृत्युक्तेस्तस्योदयेन लोकानां सर्वकर्म-प्रवर्त्तकत्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूर¦ m. (-रः)
1. The sun.
2. The father of the 17th Jaina of the present era.
3. Pan4d4it.
4. A hero.
5. A king.
6. The Soma.
7. The Arka plant. f. (-री) Black mustard. E. षू to bring forth, क्रन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरः [sūrḥ], [सुवति प्रेरयति कर्मणि लोकानुदयेन, सू-क्रन् Uṇ.2.24]

The sun.

The Arka plant.

The Soma.

A wise or learned man.

A hero, king. -Comp. -चक्षुस्a. radiant as the sun. -सुतः an epithet of Saturn.-सूतः the charioteer of the sun. i. e. Aruṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूर m. the sun RV. AV.

सूर m. Calotropis Gigantea(= अर्क) MW.

सूर m. a wise or learned man , teacher(= सूरि) L.

सूर m. N. of the father of कुन्थु(the 17th अर्हत्of the present अवसर्पिणी) L.

सूर m. of various authors (also with भट्टand मिश्र) Cat.

सूर m. (fr. 1. सू)an inciter , propeller RV. i , 121 , 7 ( Sa1y. )

सूर m. (fr. 3. सु)the सोम-juice flowing from the सोमpress RV. AV.

"https://sa.wiktionary.org/w/index.php?title=सूर&oldid=505750" इत्यस्माद् प्रतिप्राप्तम्