सूरि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरिः, पुं, (सूते सद्वाक्यानीति । सू + “सूङः क्रिः ।” उणा० ४ । ६४ । इति क्रिः ।) पण्डितः । इत्यमरः । २ । ७ । ६ ॥ (यथा, भागवते । १ । १ । १ । “जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् ॥ तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः ॥”) यादवः । सूर्य्यः । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरि¦ पु॰ सू--क्रिन्।

१ सूर्य्ये

२ अर्कवृक्षे

३ थादवभेदे

४ पण्डितेच अमरः
“सदा पश्यन्ति सूरयः” इति श्रुतिः।

४ राज-सर्षपे स्त्री ङीप् रत्नसा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरि¦ m. (-रिः)
1. A Pan4d4it, a learned man.
2. A title commonly given to Jaina teachers.
3. KRISHN4A.
4. The sun.
5. A priest.
6. A worshipper. E. षू to bear, Una4di aff. क्रिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरिः [sūriḥ], [सू-क्रिन्]

The sun.

A learned or wise man, a sage; अथवा कृतवाग्द्वारे वंशे$स्मिन् पूर्वसूरिभिः R.1.4; Śi.14.21; Bhāg.1.1.1.

A priest.

A worshipper.

A title or respect given to Jaina teachers;e. g. मल्लिनाथसूरि.

N. of Kṛisna.

N. of Bṛihaspati.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूरि m. a learned man , sage (often ifc. after names , esp. as a title given to जैनteachers) Ka1lid. VarBr2S. etc.

सूरि m. N. of बृहस्-पति(the sage among the gods) or the planet Jupiter VarBr2S.

सूरि m. of कृष्णW.

सूरि m. of a poet Cat.

सूरि m. = यादवand सूर्यL.

सूरि m. " inciter " , the institutor of a sacrifice (= यजमानin later language) RV. AV.

सूरि m. a lord , chief (also of gods) RV.

सूरि m. a presser or extractor of सोम, सोमsacrificer RV.

सूरि m. (fr. सृ; See. सूर्त)a course , path(= सरणि) RV. i , 141 , 8 ( Sa1y. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the last son of शिवदत्त. Br. III. ३५. १३.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sūri is the regular word in the Rigveda[१] for the sacrificer, the later Yajamāna--that is, the man who pays the priests for performing the rite, and reaps the benefit of that service. The Sūris are often coupled with the Maghavans,[१] described as heroes or warriors,[२] and as related to the priests by their patronage[३] or as companions.[४]

  1. १.० १.१ i. 31, 7. 12;
    48, 24;
    54, 11;
    73, 5. 8, 9;
    iii. 31, 14;
    v. 42, 4;
    79, 6;
    vi. 4, 8;
    23, 10;
    vii. 32, 15;
    viii. 70, 15;
    x. 61, 22;
    115, 5. 7. 8.
  2. i. 69, 3;
    73, 9;
    119, 3;
    122, 12;
    180, 9;
    vii. 32, 15.
  3. i. 97, 3, 4;
    v. 10, 6;
    vi. 8, 7;
    25, 7;
    vii. 3, 8;
    44, 18;
    viii. 60, 6;
    x. 66, 2.
  4. v. 64, 5;
    vii. 32, 25;
    viii. 45, 36;
    ix. 96, 4;
    x. 115, 7.

    Cf. Ludwig, Translation of the Rigveda, 3, 236.
"https://sa.wiktionary.org/w/index.php?title=सूरि&oldid=505752" इत्यस्माद् प्रतिप्राप्तम्